Book Title: Jain Dharm me Paryaya Ki Avdharna
Author(s): Siddheshwar Bhatt, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 211
________________ जैन साधना पद्धति : मनोऽनुशासनम् 201 13. वही, आचार्य तुलसी, भूमिका 14. मनोऽनुशासनम्, आचार्य तुलसी, भूमिका 15. वही, 1/2 16. योगश्चित्तवृत्तिनिरोधः / योगसूत्र-१/२ 17. मनोऽनुशासनम्-१/११ 18. मूढ - विक्षिप्त-यातायातं - श्लिष्ट - सुलीन - निरुद्धभेद् मनः षोढा / मनोऽनुशासनम् 2/1 .. 19. इहं विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च / चेतश्चतुः प्रकारं तज्ज्ञचमत्कारकारी भवेत // 12/2 20. क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धिमिति चित्तभूमयः / योगसूत्र, व्यासभाष्य 1/2 क्षिप्तं मूढं विक्षिप्त एकाग्रं निरुद्धं चित्तस्य भूमयः चित्तस्य अवस्थां विशेषाः / भोजवृत्ति - 1/2 21. अभ्यासवैराग्याभ्यां तन्निरोधः / योगसूत्र - 1/12 22. (1) ज्ञान वैराग्यरज्जूभ्यां नित्यमुत्थवर्तिनः / जितचितेन शक्यन्ते धर्तुमिन्द्रियवाजिनः // तत्त्वानुशासनम् - श्लोक, 77 (2) ज्ञान - वैराग्याभ्यां तन्निरोधः / मनोऽनुशासनम् - 2/16 23. श्रद्धाप्रकर्षेण / शिथिलीकरणे न च / संकल्पनिरोधेन / ध्यानेन च / गुरुपदेश - प्रयत्नबाहुल्याभ्यां तदुपलब्धिः / वही, 2/17 से 21 सूत्र 24. 25. ऊनोदरिका - रसपरित्यागोपवास - स्थान-मौन-प्रतिसंलीनता स्वध्याय-भावना–व्युत्सर्गास्तत् समग्रयम / वही, 3/2 26. औपपात्तिकसूत्र, बाह्य तप अधिकार तथा व्याख्याप्रज्ञप्तिसूत्र, 25/7/7 27. मनोऽनुशासनम्, 3/13 28. अनित्य - अशरण - भव - एकत्व - अन्यत्व - अशौच - आस्रव - संवर -निर्जरा - धर्म - लोक संस्थान - बोधिदुर्लभता / वही, 3/19 29. मैत्री - प्रमोद - कारुण्य मध्यथताश्च / वही, 3/20 30. शरीर - गण - उपधि - भक्तपान कषायाणा विर्जनं व्युत्सर्गः / वही, 3/22 31. पार्थिवी स्यादथग्नेयी मारुति वारुणी / तत्त्वभूः पंचमी चेति पिंडस्थे पंचधारणाः // योगशास्त्र, 7/9 32. ज्ञानावर्णव, सर्ग - 37 33. तत्त्वानुशासनम्, श्लोक - 183/187

Loading...

Page Navigation
1 ... 209 210 211 212 213 214