Book Title: Jain Dharm Vishayak Prashnottar
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha
View full book text
________________
२४७ और मेरे कहे नत्सूत्रका अपराध माफ करजो॥ इति प्रश्नोत्तरावलि नाम ग्रंथ समाप्तम्.
(अथ गुरु प्रशस्तिः )
(अनुष्टुप् वृत्तम्-) श्रीमदीर जिनेशस्य शिष्य रत्नेषु घुत्तमः सुधर्म इति नाम्नाऽनूत् पंचमः गणभृत् सुधीः १ अयमेव तपागन महाशेर्मूलमुच्चकैः शेषः पौरस्त्यपट्टस्य नूषणं वाग्वि नूषणं ५ परंपरायां तस्यासीत् शासनोत्तेजकः प्रधीः श्रीमद्विजयसिंहाव्हः कर्मः धर्म कर्मणि- ३ तस्य पट्टांबरे चंः विजयः सत्यपूर्वकः अभूत् श्रेष्ठ गुणग्रामैः संसेव्यः निखिले जनैः ४ पट्टे तदोयके श्रीमत् कर्पूर विजयानिवः आसोत् सुयशाः ज्ञान किया पात्रं सदोद्यमः ५ तत्पट्ट वंश मुक्तासु मणिरिवेप्सितप्रदः सिखंत हेमनिकषः क्षमा विजय इत्यनुत् ६ जिनोत्तम पद्म रूप कीर्ति कस्तूर पूर्वकाः विजयांता क्रमेणैते बभूवुर्बुझिसागराः ७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270