Book Title: Jain Dharm Prakash 1923 Pustak 039 Ank 01
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જૈન ધર્મ પ્રકાશ મહિમાષ્ટ કમयत्स्वीयैविश्वविश्वं विधुरयति करैर्दुःसहै। सर्वकालं
यस्यास्यं नैवलोका नयनसलिलमूक्कदि. पश्यन्ति सन्तः । तेनालं धर्मरश्मेरयि भविमनुजास्तेजसा चेत् सुखस्य । .. वांछा वस्तच्छ्यध्वं निखिलगुणगृहं जैनधर्मप्रकाशः ॥ ३ ॥ मार्गामार्गों प्रकटयति यस्तन्यबोधं तनोति
पद्मोल्लासं वितरति सदा दुःप्रचारान् रुणद्धि । संतापं यो हरनि भविनां प्रीतिद्धिं करोत्य
ज्ञानध्वान्तं पति विजयतां जैनधर्मप्रकाशः ॥ ४ ॥ संसारारण्यमध्ये शुभगुरुवसनानाठूतानां जना वो
दुःसह्य तर्कवात्या भवमनुदिवसं यहि मिथ्यात्वशीतम् ।। भ्रांतानां बाधते भो समयगृहमनासादितानां तदाशु
. त्यक्त्वालस्यं श्रयध्वं सकलसुखकरं जैनधर्मप्रकाशम् ॥ ५॥ संसारारण्यवासेऽयि भविकमनुनाः क्रोधलोभादिचौरै--
. मोहादिश्वापदेवी त्रिभुवनजनताक्षोभकृद्भिश्च दुष्टैः । अस्तानां निस्तितीर्षा भवति जिगमिषा मुक्तिपुर्या यदा वो .. गृहीध्वं तर्हि इस्ते सकलमुखकरं जैनधर्मप्रकाशम् ॥ ६॥ नित्यं यः सौख्यदायी विकसितमतयः सज्जना यं श्रयंति
येनातिर्नीयते द्राक् क्षयमनुदिवसं नौति यस्मै त्रिलोकी । स्याधस्मान्मोक्षलक्ष्मीः सुरनरपदवी यस्य दास्यं तनोति
... यस्मिन् श्रेयोनिवासः श्रयततमनिशं जैनधर्मप्रकाशम् ॥७॥ अमलगुणनिवासः प्रस्फुटज्ञानभासः, कृतदुरितविनाशः क्षुण्णसंसारपाशः ।, विहितहितविकाशः सर्वदा पूरिताशः, जयति पविलासः जैनधर्मप्रकाशः।दा हरति दुरितजालं पुष्यति ज्ञानलक्ष्मी मपनयति कुनीति मोहपाशं भिनत्ति । रचयति च विद्धि मुक्तिसौख्यं ददाति, आयत भविजनास्तं जैनधर्मप्रकाशम् १९
अमरविजयपादांभोज,गायमानश्चतुरविजय एतत् पहयांकेंदुवर्षे । विहितदुरितशांतेरष्टकं यस्य चक्रे
स जयतु भुवनेऽस्मिन् जैनधर्मप्रकाशः ॥१०॥ इति श्री जैनधर्मप्रकाशमहिमाष्टकं समासम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38