Book Title: Jain Darshan me Tattva chintan Author(s): Dharmasheeliashreeji Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf View full book textPage 9
________________ जनदर्शन में तत्व-चिन्तन ३४१. १६ ठाणांग-१/४८ १७ (क) योग प्रणालिकयात्मानः कर्म आस्रवतीतियोग आस्रवः । -सर्वार्थसिद्धि ६/२ (ख) आस्रवति प्रविशति कर्म येन स प्राणातिपातादिरूप: आस्रवः कर्मोपादानकारणम् । -सूत्रकृतांग शीला० वृत्ति-२।५-१७, पृ० १२८ (ग) आवश्यक हरिभद्रीयावृत्ति मल० हेम० हि० पृ० ८४ (घ) अध्यात्मसार-१८।१३१ १८ (क) तत्त्वार्थसूत्र-१-आस्रवनिरोधः संवरः। (ख) योगशास्त्र-७६, पृ० ४ –सर्वेषामास्रवाणां तु निरोधः संवरः स्मृतः । १६ (क) योगशास्त्र-७६-८० "स पुनभिद्यते द्वधा द्रव्य भावविभेदतः। यः कर्म पुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः।" (ख) स्थानांग १।१४ की टीका (ग) सप्ततत्त्वप्रकरण -हेमचन्द्र सूरि ११२ (घ) तत्त्वार्थ० सर्वार्थसिद्धि १ (ड) द्रव्यसंग्रह २०३४ (च) पंचास्तिकाय-२।१४२ अमृतचन्द्र वृत्ति (छ) पंचास्तिकाय--२।१४२ जयसेन वृत्ति (ज) देवेन्द्र मुनि शास्त्री जैनदर्शन स्वरूप और विश्लेषण, पृ० २०३ २० (क) तत्त्वार्थ सूत्र–६/१६-२० अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेषा बाह्य तपः । प्रायश्चित्तविनियवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् । (ख) उत्तराध्ययन-२८/३४, उत्तराध्ययन-३०/७ २१ (क)-तत्वार्थ०-८।४-प्रकृतिस्थित्यनुभागप्रवेशास्तद्विधयः । (ख)-षड्दर्शनसमुच्चय-पृ०२७७ प्रकृतिस्थित्यनुभागप्रदेशमेवाच्च चतुर्धा । २२ यशोविजय टीका-कर्म प्रकृति-पृ०२, गा० १ ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायु नामगोत्रान्सरायरूपम् । २३ तत्वार्थ० १०॥३-कृत्स्नकर्मक्षयो मोक्षः। २४ उमास्वाति-तत्वार्थसूत्र ११२-तत्वार्थश्रद्धानं सम्यग्दर्शनम् । २५ आचारांग-३५२१६६-जे आया से विण्णाया, जे विष्णाया से आया। २६ तत्त्वार्थ सूत्र-१/t २७ (क) न्याय सूत्र १/१/२ पर भाष्य (ख) वैशेषिक सूत्र ५/२/१८ (ग) तद्भावे संयोगाभावोऽ प्रादुर्भावश्च मोक्षः । (घ) न्यायवार्तिक-आत्यन्तिको दुःखामावः मोक्षः । (ङ) सभाष्य न्यायसूत्र-७/७/२२-तवत्यन्तविमोक्षोऽपवर्गः । २८ विशेष परिचय के लिए देखें-जैनदर्शन स्वरूप और विश्लेषण–देवेन्द्र मुनिजी का ग्रन्थ । प Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10