Book Title: Jain Darshan me Agam Praman
Author(s): Harindrabhushan Jain
Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf

View full book text
Previous | Next

Page 8
________________ ० O Jain Education International २७६ श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड ३ (क) मति, साधिगनः पर्यव केवलानिज्ञानम् । (ख) आर्थ परोक्षम् । वही, १. ११. (ग) प्रत्यक्षमन्यत् । - वही, १.१२. - ४ मतिः स्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यर्थान्तरम्। यही १.१२. ५ गते परोक्तं निनियमोहादयं च पञ्चन । इंदियमणो भवं जं तं संववहारपच्चक्खं ॥ कारिका ३.१०. ६ ७ - (क) आप्तवचनादाविर्भूतमर्थतवेदनमागमः । उपचारादाप्तवचनं च । ---प्रमाणनय तत्त्वालोक ४. १-२, पृष्ठ ३५, जैनतर्क भाषा पृष्ठ - तत्वार्थ सूत्र १.६. -विशे. आ. भा. गा. ९५, मा. १ पृ०२४ (ख) आप्तवचनाज्जातमर्थज्ञानमागमः, उपचारादाप्तवचनं च । - दर्शन समुच्चय (दर्शन) का ५५ ३२० पृष्ठ ३२७ -प्रमाण प्रमेय १, १२३ (ग) आप्तवचनादिजनितपदार्थज्ञानम् आगमः । तद् वचनमपि ज्ञानहेतुत्वादागमः । आप्तवचनादिनिबन्धनमज्ञानमागमः । परीक्षामुख०, ३, १६ ८ २ दृष्टेष्टाव्याहताद्वाक्यासर मार्याभियायिनः । तस्याग्राहितयोत्पन्न मानं शाब्दं प्रकीर्तितम् । न्यायावतार कारिका ८ १० वपगयअसेसदोसो सयलगुणप्पा हवे अत्तो । - - नियमसार गाथा ५, पृ० ११ ११ शंकारहितः शंकाहि सकलमोहराग पादयः । वही टोका १२ आप्तेनोत्सन्न-दोषेण सर्वज्ञ े नामऽगमेशिना । भवितव्यं नियोगेन नाऽन्यथा ह्याप्तता भवेत् ॥ - रत्नकरण्डउपासकाध्ययनकारिका ५, पृ० ३७ १३ क्षुत्पिपासा-जरातंक - जन्मान्तक भय- स्मयाः । न राग-द्वेष-मोहाश्च यस्वाप्तः स प्रकीर्यते (प्रदोषमुक् ॥ - वही, ६, पृ० ३२ १४ द्रष्टव्य-आप्तमीमांसा, कारिका ६, पृ० १० १५ सोऽत्र भवान्नन्नेव, अन्येषां न्यायागमविरुद्धः । १६ सर्वज्ञो जितरागादिदोषस्त्रलोक्यपूजितः । यचास्थितार्थवादी च देवोऽहं परमेश्वरः ।। १७ परमेष्ठी परंज्योतिर्विरागो विमलः कृती । २३ द्र० प्र० प्रमे १. १२३, पृ० ११७ २४ द्र० -- जैनतर्कभाषा, पृ० ६. २५ स च द्वेधा लौकिको, लोकोत्तरश्च । प्र० न० त० लो० अ० ४. ६. २६ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः । - वही, ४. ७. २७ आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् । सर्वज्ञोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ॥ - रत्नक० उपा०, का. ७, पृ० ४० १८ यो यत्राविसंवादकः स तत्राप्तः, ततः परोऽनाप्तः । तत्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् । ― - अष्टशती अष्टसह पृ० २३६ १६ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त तस्य हि बचनमविसंवादि भवति । - प्र० न० त० लो० अ० ४. ४-५, पृ१३७ २० अभिधेयं स आप्तो जनकतीर्थंकरादिः । षड्० समु० ( जै०) का. ५५. ३२० २१ आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः । यद्वा आप्तोरागादिदोषक्षयः सा विद्यते यस्येत्यर्शआदित्वादिति आप्तः । जानन्नपिहि रामादिमान् पुमानन्यथाऽपि पदार्थानिकश्येत तद्यवरन्त्तिये यथाज्ञानमिति । तेनावारविलेखनद्वारेण अंकोपदर्शनमुखेन, करपल्लवव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाः परोक्षार्थविषयविज्ञानं परस्योत्पादयति, सोप्याप्त इत्युक्त भवति । - प्र० न० त० लो० अ० ४. ४-५, पृ० ३७ २२ यो यत्रावंचकः स तत्राऽप्तः । - प्रमेयरत्न माला ३. ६५. पृ० २०४ तत्त्वोपदेशकृत्सार्वं शास्त्रं कापथघट्टनम् ।। -न्यायावतार. का०. ६, पृ० ५८ २८ (क) तदावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेन शृणोति श्रवणमात्रं वा श्रुतम् । For Private & Personal Use Only - सर्वार्थसिद्धि १. ६. पृ० ६६. www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9