Book Title: Jain Darshan me Agam Praman
Author(s): Harindrabhushan Jain
Publisher: Z_Pushkarmuni_Abhinandan_Granth_012012.pdf

View full book text
Previous | Next

Page 9
________________ जनदर्शन में आगम (श्रुत) प्रमाण 277 . 33 श्रवण (ख) श्रुतशब्दः कर्मसाधनश्च / / किं च पूर्वोक्तविषयसाधनश्चेति वर्तते / श्र तावरणक्षयोपशमाद्यन्तरंगबहिरंग हेतु सन्निधाने सति श्रूयते स्मेति श्रुतम् / कर्तरि श्रु तपरिणत आत्मेव शृणोतीति श्रुतम् / भेदविवक्षायां श्रूयतेऽनेनेति श्रु तम्, श्रवणमानं वा। -तत्त्वार्थवार्तिक 1.6.2, पृ० 44. (ग) श्रु तावरणविश्लेषविशेषाच्छवणं श्रु तम् / -तत्त्वार्थ श्लो. वा. 3. 6. 4 26 श्रुतशब्दोऽयं श्रवणमुपादाय व्युत्पादितोऽपि रूढ़िवशात् कस्मिश्चज्ज्ञानविशेषे वर्तते / -सर्वा० सि० 1. 20 पृ० 83. 30 द्रष्टव्यः --तत्त्वार्थसूत्र 1120 31 ""ज्ञानमित्यनुवर्तनात् / श्रमणं हि श्रु तज्ञानं न पुनः शब्दमात्रकम् / -त०. श्लोक. अ. 3. 20.20, पृ० 568. 32 तच्चोपचारतो ग्राह्य श्रुतशब्दप्रयोगतः / शब्दभेदप्रभेदोक्तः स्वयं तत्कारणस्वतः // वही-३.२०. 3, पृ० 560. श्रवणं श्रुतम्, आभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः श्रुतं च तद्ज्ञानं च श्रुतज्ञानम् अथवा श्रूयते इति श्रुतं शब्दः, स च असौ कारणे कार्योपचाराद् ज्ञानं च श्रु तज्ञानं शब्दो हि श्रोतुं सामिलापज्ञानस्य कारणं भवतीति सोऽपि श्रु तज्ञानमुच्यते। -अनुयोगद्वार सूत्र 1. 34 श्रुतं मतिपूर्वक.....। -तत्त्वार्थ सू० 1. 20. 35 इंदियमणोणिभित्तं जं विण्णाणं सुताणुसारेणं / णिअयत्थु त्ति समत्थं तं भावसुतं मति सेसं / -विशेषावश्यक भाष्य, भाग 1, गा. 66. 36 ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्र तम् / -सर्वदर्शन सं० (आई०), पृ० 138 37 ज्ञानमाद्यमतिः संज्ञा चिन्ता चाभिनिबोधिकम् / प्राङ नामयोजनाच्छेषं च तं शब्दानुयोजनात् / / -लघीय स्त्रय, का० 10 38 मतिपूर्व श्रु तं प्रोक्तमाविस्पष्टार्थ तर्कणम् / -तत्त्वार्थ सार, का० 24 36 अत्थादो अत्यंतरसुवलंमंत भणंति सुदणाणं / -- गोम्मट सार (जीव काण्ड) गाथा 36, पृ० 174 40 द्रष्टव्य-आवश्यकनियुक्ति, गाथा 17-16 41 नन्दीसत्र 38 42 श्रतमविप्लवं प्रत्यक्षानुमानागमनिमित्तम् / -प्रमाण संग्रह, पृ०१ जैन तर्कभाषा, पृ०७४ 44 तत्पर्यायादिभेदेन व्यासाद्विशतिधा भवेत् / -त० सा० का० 24, पृ० 1 परं विशतिभेद यत्पर्यायाद्याभिधानतः / श्रु तं तदपि वक्ष्येऽहं यथाशक्ति / -सिद्धान्तसार संग्रह का० 15 46 द्र०-(जी० का.) (क) गौ० सा० (जीव काण्ड) गा० 317-67 (ख) सिद्धान्त सार संग्रह 151-64, पृ० 36-36 47 णियमेणिह सद्दजं पमुहं / -गो० सा० (जीवकाण्ड) गा० 135 48 द्र० गाथा 16 46 द्र०-सूत्र 37 50 द्रष्टव्य (क) देवेन्द्र मुनि, जैनदर्शन-स्वरूप और विश्लेषण (ख) नथमल मुनि, जैनदर्शन-मनन और मीमांसा आदि (क) आगमत्वं पुन: सिद्धमुपमानं श्रुतं यथा / सिंहासने स्थितो राजेत्यादिशब्दोत्थवेदनमं / -त० श्लो० वा० अ०, 320 124 (ख) उत्तरप्रतिपत्याख्या प्रतिभा च श्रुतं मता। नाभ्यासजासुसंवित्तिः कूटद्र मादिगोचरा / -वही, पृष्ठ 661 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9