________________
०
O
Jain Education International
२७६
श्री पुष्करमुनि अभिनन्दन ग्रन्थ : चतुर्थ खण्ड
३ (क) मति, साधिगनः पर्यव केवलानिज्ञानम् । (ख) आर्थ परोक्षम् । वही, १. ११. (ग) प्रत्यक्षमन्यत् । - वही, १.१२.
-
४ मतिः स्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यर्थान्तरम्। यही १.१२.
५ गते परोक्तं निनियमोहादयं च पञ्चन ।
इंदियमणो भवं जं तं संववहारपच्चक्खं ॥
कारिका ३.१०.
६
७
-
(क) आप्तवचनादाविर्भूतमर्थतवेदनमागमः । उपचारादाप्तवचनं च ।
---प्रमाणनय तत्त्वालोक ४. १-२, पृष्ठ ३५, जैनतर्क भाषा पृष्ठ
- तत्वार्थ सूत्र १.६.
-विशे. आ. भा. गा. ९५, मा. १ पृ०२४
(ख) आप्तवचनाज्जातमर्थज्ञानमागमः, उपचारादाप्तवचनं च । - दर्शन समुच्चय (दर्शन) का ५५ ३२० पृष्ठ ३२७ -प्रमाण प्रमेय १, १२३
(ग) आप्तवचनादिजनितपदार्थज्ञानम् आगमः । तद् वचनमपि ज्ञानहेतुत्वादागमः । आप्तवचनादिनिबन्धनमज्ञानमागमः । परीक्षामुख०, ३, १६
८
२ दृष्टेष्टाव्याहताद्वाक्यासर मार्याभियायिनः । तस्याग्राहितयोत्पन्न मानं शाब्दं प्रकीर्तितम् । न्यायावतार कारिका ८
१० वपगयअसेसदोसो सयलगुणप्पा हवे अत्तो । - - नियमसार गाथा ५, पृ० ११
११ शंकारहितः शंकाहि सकलमोहराग पादयः । वही टोका
१२ आप्तेनोत्सन्न-दोषेण सर्वज्ञ े नामऽगमेशिना ।
भवितव्यं नियोगेन नाऽन्यथा ह्याप्तता भवेत् ॥ - रत्नकरण्डउपासकाध्ययनकारिका ५, पृ० ३७
१३ क्षुत्पिपासा-जरातंक - जन्मान्तक भय- स्मयाः ।
न राग-द्वेष-मोहाश्च यस्वाप्तः स प्रकीर्यते (प्रदोषमुक् ॥ - वही, ६, पृ० ३२
१४ द्रष्टव्य-आप्तमीमांसा, कारिका ६, पृ० १०
१५ सोऽत्र भवान्नन्नेव, अन्येषां न्यायागमविरुद्धः ।
१६ सर्वज्ञो जितरागादिदोषस्त्रलोक्यपूजितः ।
यचास्थितार्थवादी च देवोऽहं परमेश्वरः ।।
१७ परमेष्ठी परंज्योतिर्विरागो विमलः कृती ।
२३ द्र० प्र० प्रमे १. १२३, पृ० ११७
२४ द्र० -- जैनतर्कभाषा, पृ० ६.
२५ स च द्वेधा लौकिको, लोकोत्तरश्च । प्र० न० त० लो० अ० ४. ६. २६ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थंकरादिः । - वही, ४. ७.
२७ आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् ।
सर्वज्ञोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ॥ - रत्नक० उपा०, का. ७, पृ० ४०
१८ यो यत्राविसंवादकः स तत्राप्तः, ततः परोऽनाप्तः । तत्वप्रतिपादनमविसंवादः, तदर्थज्ञानात् ।
―
- अष्टशती अष्टसह पृ० २३६ १६ अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञानं चाभिधत्ते स आप्त तस्य हि बचनमविसंवादि भवति । - प्र० न० त० लो० अ० ४. ४-५, पृ१३७ २० अभिधेयं स आप्तो जनकतीर्थंकरादिः । षड्० समु० ( जै०) का. ५५. ३२० २१ आप्यते प्रोक्तोऽर्थोऽस्मादित्याप्तः । यद्वा आप्तोरागादिदोषक्षयः सा विद्यते यस्येत्यर्शआदित्वादिति आप्तः । जानन्नपिहि रामादिमान् पुमानन्यथाऽपि पदार्थानिकश्येत तद्यवरन्त्तिये यथाज्ञानमिति । तेनावारविलेखनद्वारेण अंकोपदर्शनमुखेन, करपल्लवव्यादिचेष्टाविशेषवशेन वा शब्दस्मरणाः परोक्षार्थविषयविज्ञानं परस्योत्पादयति, सोप्याप्त इत्युक्त भवति । - प्र० न० त० लो० अ० ४. ४-५, पृ० ३७
२२ यो यत्रावंचकः स तत्राऽप्तः । - प्रमेयरत्न माला ३. ६५. पृ० २०४
तत्त्वोपदेशकृत्सार्वं शास्त्रं कापथघट्टनम् ।। -न्यायावतार. का०. ६, पृ० ५८
२८ (क) तदावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेन शृणोति श्रवणमात्रं वा श्रुतम् ।
For Private & Personal Use Only
- सर्वार्थसिद्धि १. ६. पृ० ६६.
www.jainelibrary.org