Book Title: Jain Darshan ka Parmanuvad Author(s): Lalchand Jain Publisher: Z_Vijyanandsuri_Swargarohan_Shatabdi_Granth_012023.pdf View full book textPage 7
________________ सन्दर्भ १. (अ) देवेन्द्रमुनि शास्त्री : जैन दर्शन स्वरूप और विश्लेषण, पृ. १६४-१६५ (ब) भा.द. रूपरेखा पृ. १६३ २. पोग्गल देवं उच्चइ परमाणू णिच्छएण नियमसार, गाथा - २० ३. परमाणु चेव अविभागी, कुन्दकुन्दाचार्य पंचास्तिकाय, गाथा- ७५ ४. सव्वेसिं खंघाणं जो अंतो तं वियाणं परमाणू सो सस्सो असो अविभागी मूत्तिभवो । वही, गाथा ७७ ५. आदेशमत्तमुत्तो धादुचदुकस्स कारणं जो दु । सो ओ परमाणू परिणामगुणो सयमसद्धो ।। णिच्चो णाणवकासो ण सावकासो पदेसदो भेत्ता । खंधाणं पियकत्तापविहत्ता कालसंसाणं । । वही, गाथा - ७८ और ८० ६. (क) एयरसं वण्णगंधं दो फासं सद्दकारणमसद्दं । संघतरिदं दव्वं परमाणूं तं वियाणेहि । वही, गाथा - ८१ (ख) एयरसरूवगंध दो फासं तं हवे सहावगुणं ...।। आ. कुंदकुंद, नियमसार, गाथा २६ अत्तादि अत्तमज्झे अत्तंतं णेव इंदिए गेजझं । अविभागी जं दव्वं परमाणू तं विणाणाहि । आ. कुंदकुंद, नियमसार, गाथा - २६ ८. धाउचउवकस्स पुणो जं हेऊ कारणतिं तं णेयो । खंधाणां अवसाणो णादवो कज्ज परमाणूं। नियमसार, गाथा - २५ ९. नाणोः तत्त्वार्थसूत्र ५ / ११ १०. भेदादणुः । वही, ५ / २७ ११. अनादिरमध्योऽप्रदेशी हि परमाणुः । सभाष्यतत्त्वार्थाधिगमसूत्र, ५/११, पाँ. २५६ यतीन्द्रसूरि स्मारकग्रन्थ जैन दर्शन १२. कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णोद्विः स्पर्शः कार्यलिंगश्च । वही ५ / २४ पृ. २७४ १३. इति तत्राणवो बद्धाः स्कन्धास्तु बद्धा एवेति । वही । १४. अणो प्रदेशो न संततिः प्रदेशमात्रत्वात् । सर्वार्थसिद्धि, ५११, पृ. २०५ १५. किञ्च ततोऽल्पपरिमाणाभावात् । न ह्यणोरल्पीयानन्योस्ति । वही ambém fora Jain Education International १६. प्रदिश्यन्त इति प्रदेशां परमाणवः । वही - २ / ३८, पृ. १३८ १७. प्रदेशमात्रमाविस्पर्शादिपर्याय प्रसवसामर्थ्ये नाण्यन्ते शब्धन्त इत्यणवः । वही, ५ / २५, पृ. २२० १८. सौक्ष्म्यादात्मादयः आत्ममध्या आत्मान्ताश्च । वही, ५ / २५, पृ. २२० १९. प्रदेशमात्रोऽणुः न खरविषाणवदप्रदेश इति । तत्त्वार्थवार्तिक, ५.११.४, पृष्ठ ४५४ २०. यथा विज्ञानमादिमध्यान्तव्यपदेशभावेऽप्यस्ति तथाऽणुरपि इति । वही, ५. ११.५, पृ. ४५४ २१. तेषामणूतामस्तित्वं कार्यलिंगत्वादवगन्तव्यम् । कार्यलिंग हि कारणम् । नाऽसत्सु परमाणुषु शरीरेन्द्रिय महाभूतादिलक्षणस्य कार्यस्य प्रादुर्भाव इति । वही, ५. २५.१५ पृ. ४९२ २२. भेदादणुः। तत्त्वार्थसूत्र, ५ / २७ २३. कारणेमेव तदन्त्यमित्यसमीक्षिताभिधानम् कथञ्चित् कार्यत्वात्। तत्त्वार्थवार्तिक, ५.२५. ५ पृ. ४९ २४. नित्य इति चायुक्तस्नेहादि भावेनानित्यत्वात् स्नेहादयो हि गुणाः परमाणौ प्रादुर्भवन्ति वियन्तिच्च ततस्तत्पूर्वकमस्यानित्यत्त्वमिति । वही, ५.२५, ७ पृ. ४९२ २५. नित्यवचनमनादि परमाण्वर्थमिति, तन्न किं कारणम् तस्यापि स्नेहादिविपरिणामाभ्युपगमात् । न हि निष्परिणामः कश्चिदर्थोस्ति । वही ५.२५.११ पृ. ४९२ For Private न चानादि परमाणुर्नाम कश्चिदस्ति भेदादणुः इतिवचनात् । वही ५.२५. १०, पृ. ४९२ २६. निरवयश्चाणुरत एकरसवर्णगंध: । वही, ५/२५ / १३, पृ. ४९२ २७. तत्त्वार्थवार्तिक, ५/२५/१६ पृ. ४९२-४९३ [4] २८. वही, ५/२५/१६, पृ. ४९२-४९३ २९. तत्त्वार्थवार्तिक ५/१/२५, पृ. ४३४ ३०. देवसेनः नयचक्र, गाथा १०१ ३१. डब्लू. टी. स्टेटस: ग्रीक फिलोसफी पृ. ८८ ३२. वही ३३. भारतीय दर्शन, सम्पादक - डा. न. कि. देवराज, पृ. ३५३ ३४. प्रो. हरेन्द्रप्रसाद सिन्हा, भारतीय दर्शन की रूपरेखा, पृ. २६८ ३५. आचार्य अमृतचंद्र - तत्त्वप्रदीपिकावृत्ति, गाथा ७८, पृ. १३३ ३६. वही ३७. डब्लु. टी. स्टेटस ग्रीक फिलोसफी, पृ. ८८ Personal Use Only টটটি www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8