Book Title: Heervijaysuri na Char Prakrit Swadhyaya
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ तत्तो अकमिपुरम्मि साहिबखानेन पूइओ सम्मं । चउरंगिणिसेणाहि विभूसिएणं सुहे दिवसे तत्तो विस्सलनगरे वरमहिसाणे अ दिव्वपासाये । तत्तो पट्टणनयरे विमाणतुल्ले समोसरणे सिरिविजयसेनसूरि-प्पमुहो संघो पि नमइ बहुभावा । तत्तो सिद्धपुरम्म संपत्ती सुहसुहं परमो तत्तो सुरतस्त्रयरे जिणिदपासायसोहणे सवयं । तत्थ य पल्लीवइणा अज्जुणसहसाभिहाणेणं भत्तिबहुमाणपव्वं संघविओ पूइओ मुणिगइंदो । सुरताणभूमिनाहो अभिवंद सिवपुरीनयरे तत्तो सादडिनयरे वायगसिरिसेहरो ससिरविव्व । काणविजयनामा सो मिलिओ बहुदिणेणा वि तत्तो अ मेडतक्खे सांगानेरम्मि पवरतयरम्मि । विहरंतो संपत्तो सुरिंदतुल्लो समिड्डीहिं एवं अणुक्कणं भूवइसामंतमंतिसिट्ठीहिं । मिगयामिसाइभक्खण- वज्जणपुव्वं च संघविओ तत्तो फत्तेपुरम्म जिणिदपासायपवरहत्थिम्मि । सुरवइभवणसरिच्छे सुहदिवसे तत्थ संपत्तो तत्थ य इंदसरिच्छो अक्कबरो भूवई विगयसत्तू । भत्तिबहुमाणपव्वं अभिवंदइ सुद्धसङ्घव्व नियविमलदेसणाए भूमिपालो वि रंजिओ जेणं । साहिअकब्बरनामा पररायगइंद-गयसत्तू तत्तो तेणं पढमं रंजियहियएण सायरसमाणं । पउमायरं झसाई - जीवेहिं समाउलं निच्वं धीवरगणापवेसो तेसिं जीवाणमभयदाणं च । गोरासिअभयदानं दिनं पुव्वं समागमणा तेणं अमारिपडहो सययं निग्धोसिओ अनि देसे । सव्वसुपव्वसिरम्मि मउडे पज्जूसणापव्वे Jain Education International [54] For Private & Personal Use Only ॥१४॥ ॥१५॥ ॥१६॥ ॥१७॥ ॥ १८॥ ॥१९॥ ॥२०॥ ॥२१॥ ॥२२॥ ॥२३॥ ॥२४॥ ॥२५॥ ॥२६॥ ॥२७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8