________________
तत्तो अकमिपुरम्मि साहिबखानेन पूइओ सम्मं । चउरंगिणिसेणाहि विभूसिएणं सुहे दिवसे
तत्तो विस्सलनगरे वरमहिसाणे अ दिव्वपासाये । तत्तो पट्टणनयरे विमाणतुल्ले समोसरणे सिरिविजयसेनसूरि-प्पमुहो संघो पि नमइ बहुभावा । तत्तो सिद्धपुरम्म संपत्ती सुहसुहं परमो तत्तो सुरतस्त्रयरे जिणिदपासायसोहणे सवयं । तत्थ य पल्लीवइणा अज्जुणसहसाभिहाणेणं भत्तिबहुमाणपव्वं संघविओ पूइओ मुणिगइंदो । सुरताणभूमिनाहो अभिवंद सिवपुरीनयरे तत्तो सादडिनयरे वायगसिरिसेहरो ससिरविव्व । काणविजयनामा सो मिलिओ बहुदिणेणा वि तत्तो अ मेडतक्खे सांगानेरम्मि पवरतयरम्मि । विहरंतो संपत्तो सुरिंदतुल्लो समिड्डीहिं एवं अणुक्कणं भूवइसामंतमंतिसिट्ठीहिं । मिगयामिसाइभक्खण- वज्जणपुव्वं च संघविओ तत्तो फत्तेपुरम्म जिणिदपासायपवरहत्थिम्मि । सुरवइभवणसरिच्छे सुहदिवसे तत्थ संपत्तो तत्थ य इंदसरिच्छो अक्कबरो भूवई विगयसत्तू । भत्तिबहुमाणपव्वं अभिवंदइ सुद्धसङ्घव्व नियविमलदेसणाए भूमिपालो वि रंजिओ जेणं । साहिअकब्बरनामा पररायगइंद-गयसत्तू तत्तो तेणं पढमं रंजियहियएण सायरसमाणं । पउमायरं झसाई - जीवेहिं समाउलं निच्वं धीवरगणापवेसो तेसिं जीवाणमभयदाणं च । गोरासिअभयदानं दिनं पुव्वं समागमणा तेणं अमारिपडहो सययं निग्धोसिओ अनि देसे । सव्वसुपव्वसिरम्मि मउडे पज्जूसणापव्वे
Jain Education International
[54]
For Private & Personal Use Only
॥१४॥
॥१५॥
॥१६॥
॥१७॥
॥ १८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
॥२६॥
॥२७॥
www.jainelibrary.org