Book Title: Hallar Desh Charitram Author(s): Dharmkirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ 39 यस्मिन्निव दिवाकीर्त्ति मतिभ्रमवती सती । चकार भूस्पृशां स्पर्श चातुरी न कदाचन "त्रिभिर्विशेषकम्" । विलोक्यं सकलं लोकं यत्र निस्त्रिंशतान्वितम् । पावित्र्यं किमिव त्रस्तं विजहे न च कर्हिचित् ॥१३॥ ॥१२॥ ॥१५॥ ॥१६॥ सुरभिद्रव्यताम्बूली- दलानां यज्जनावली । जानाति जातुचिदपि स्वप्नेऽपि न जनश्रुतिम् ॥१४॥ पुष्पावलोकनं लोक- लोचनेषु च कुत्रचित् । श्रूयन्ते श्रोतृभिर्यत्र पुष्पवत्यः स्त्रियस्तथा धान्यानां देववन्मान्या यल्लोकानां युगन्धरी । तदेव देवधान्यं किं जगुस्तन्नाम शाब्दिकाः क्वथितक्वाथसङ्काश - योत्राला स्थूलपौलयः । जायन्ते यत्र सर्वत्र कूपिकायाः पिधानवत् यस्मिन्नभ्यूषभोक्तारः प्रायः सर्वे दिवानिशम् । ये च केचिदपि क्वापि दक्षा वयमिति स्थिताः ||१८|| दिनावसानसमये निष्पक्त्रं शाकवर्जितम् । कटुक्षिप्रचयानं भोज्यं भुञ्जन्ति तेऽपि च “युग्मम्” । ॥१७॥ Jain Education International ॥२०॥ । दैन्यं यस्मिन्नादधाना नीरसाहारकारिणः । भिक्षुभ्यो नातिरिच्यन्ते धनिनोऽपि च केचन यस्मिन् भूमिस्पृशामन्यत् स्वरूपं ब्रूमहे किमु पशवोऽपि हि नाश्रन्ति तामनन्ति युगन्धरी सौवीरवारिणा पक्व - धौतधान्याशना जनाः । यत्र निस्तेजसो रेज् - भूभुजा तर्जिता इव ॥२१॥ For Private & Personal Use Only ॥१८॥ ||२२|| www.jainelibrary.orgPage Navigation
1 2 3 4 5 6