Book Title: Haimbruhatprakriya Mahavyakaranam
Author(s): Girijashankar Mayashankar Shastri
Publisher: Girijashankar Mayashankar Shastri

View full book text
Previous | Next

Page 19
________________ सिद्धहैमबृहत्प्रक्रिया. [ स्वरसन्धि 33 प्रत्ययस्य // 7 // 4 / 108 // प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य स्यात् / * अपेक्षातोऽधिकारः। * स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम् / / / * परनित्यान्तरङ्गानामुत्तरोत्तरं बलीयः। * असिद्धं बहिरङ्गमन्तरङ्गे। * न स्वरानन्तर्ये। * निमित्ताभावे नैमित्तिकस्याप्यभावः। * नानिष्टार्था शास्त्रप्रवृत्तिः। इति श्रीसिद्धहैमबृहत्मक्रियायां परिभाषाप्रकरणम् समाप्तम् // // अथ स्वरसन्धिप्रकरणम्॥ 34 समानानां तेन दीर्घः // 1 / 2 / 1 // समानसंज्ञकानां वर्णानां तेन परेण समानेन सहितानां दीर्घः स्यात् आसन्नः / दण्डाग्रम् / दधीदम् / मधूदकम् / पितृषभः। समानानामिति किम् / वागत्र / तेनेति किम् / दधि शीतम् / बहुवचनं व्याप्त्यर्थम् / तेनोत्तरसूत्रेण लऋतोरपि ऋति इस्वो भवति। क्ल ऋषभः / होत लकारः / अन्यथा 'ऋस्तयोः' इत्यनेन परत्वाद् ऋरेव स्यात् / .. 35 ऋलति ह्रस्वो वा // 1 / 2 / 2 // समानानामृकारे लुकारे च परे इस्वो वा स्यात् / बाल ऋश्यः, बालयः / खट्व ऋश्यः, खवश्यः / मह ऋषिः, महर्षिः। धूलि ऋतुः, धूल्यतुः। नदि ऋच्छति नच्छति, / तनु ऋजुता, तन्जुता / वधु ऋणम्, वकृणम् / कर्तृ ऋषभः, कर्तृषभः। बाल लकारः, बाललकारः। कन्य लकारः, कन्यल्कारः / इत्यादि / इस्वकरणसामर्थ्यादेव कार्यान्तरं न भवति / अत एव इस्वस्यापि इस्वः क्रियते / समानानामित्येव / वृक्षाच्छति। ऋलतीति किम् / दण्डाग्रम् / कन्याया ऋकारः कन्यारः। तकार उच्चारणार्थः / कश्चित्तु इखत्वाभावपक्षे प्रकृतिभावमपीच्छति। तन्मते खट्वा ऋश्यः, नदी ऋश्य इत्याद्यपि भवति / पाछतीत्यादौ तु परत्वादारेव / 'इस्वोऽपदे वा' इत्येव सिद्धाववर्णार्थ पदार्थ च वचनम् / - 36 लत ऋल ऋलभ्यां वा // 12 // 3 // लुतः स्थाने ऋता लता च परेण सहितस्य यथासंख्यं कल इत्यादेशौ वा स्याताम् / इति स्वरसमुदायो स्वरव्यञ्जनसमुदायो वा वर्णान्तरम्। तदपीपत्करणं द्विरेफतुरीयमध्यर्धस्वरमात्रमित्येके / संटततरं सकलरेफारमर्धमात्रस्वरभक्तिकमित्यन्ये / द्विरेफश्रुतिकमध्यर्धस्वरमात्रमि

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 1254