Book Title: Haim Sanskrit Dhatu Rupavali Part 02
Author(s): Dineshchandra Kantilal Mehta
Publisher: Ramsurishwarji Jain Sanskrit Pathshala

Previous | Next

Page 12
________________ t... वर्तमान LLL हस्तानी ચોથા ગણના કર્તરિ રૂપ ૨૯૧ कुप् - ५.५. अ५ ४२वो, अपj (सेट) શ્વસ્તની कुप्यामि कुप्यावः कुप्यामः | कोपितास्मि कोपितास्व: कोपितास्मः कुप्यसि कुप्यथ: कुप्यथ कोपितासि कोपितास्थ: कोपितास्थ कुप्यति कुप्यतः कुप्यन्ति । | कोपिता कोपितारौ कोपितारः ભવિષ્યન્તી अकुप्यम् अकुप्याव अकुप्याम । कोपिष्यामि कोपिष्याव: कोपिष्यामः अकुप्यः अकुप्यतम् अकुप्यत । कोपिष्यसि कोपिष्यथः कोपिष्यथ अकुप्यत् अकुप्यताम् अकुप्यन् । | कोपिष्यति कोपिष्यतः कोपिष्यन्ति ક્રિયાત્તિપત્યર્થ कुप्येयम् कुप्येव कुप्येम अकोपिष्यम् अकोपिष्याव अकोपिष्याम कुप्येः कुप्येतम् कुप्येत अकोपिष्यः अकोपिष्यतम् अकोपिष्यत कुप्येत् कुप्येताम् कुष्येयुः अकोपिष्यत् अकोपिष्यताम् अकोपिष्यन् આશીર્વાદાર્થ कुप्यानि . कुप्याव कुप्याम | कुप्यासम् कुप्यास्व कुप्यास्म कुप्य कुप्यतम् । कुप्यत | कुप्याः कुप्यास्तम् कुप्यास्त कुप्यतु कुप्यताम् कुप्यन्तु | कुप्यात् कुप्यास्ताम् कुप्यासुः પરોક્ષા मद्यतनी (s at १२) चुकोप चुकुपिव चुकुपिम अकुपम् अकुपाव अकुपाम चुकोपिथ चुकुपथुः चुकुप अकुपः अकुपतम् अकुपत चुकोप चुकुपतुः चुकुपुः । अकुपत् अकुपताम् अकुपन् के विध्यर्थ LIL WE ELL LLL माशार्थ LLL LLL LL

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 298