Book Title: Gungo Goltana Gun Gay
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
१०२
अनुसन्धान ४५
तो आ प्रसंगनो ज उपसंहार करतां तेमणे संयमस्थान अने संयमपर्यायनो समन्वय साधीने साधुना सुखनुं माप वर्णवता सम्प्रदायनो जे उल्लेख कर्यो छे, ते पण जोवा जेवो छ :
अत्र परम्परा-सम्प्रदाय:-जघन्यत: उत्कृष्टं यावत् असंख्येयलोकाकाशप्रमाणेषु संयमस्थानेषु क्रमाक्रमवर्तिनिर्ग्रन्थेषु मासतः द्वादशमाससमयप्रमाणसंयमस्थानोल्लङ्घनोपरितने वर्तमान: साधुरीदृग्देवतातुल्यं सुखमतिक्रम्य वर्तते इति ज्ञेयम् ॥
- प्रशस्त कषायनी चर्चा आपणे त्यां घणीवार थती होय छे. पोताना कषायादिकने 'प्रशस्त'- विशेषण आपीने तेनो बचाव करवानी, बल्के तेनुं समर्थन करवानी वृत्ति पण क्यारेक क्यारेक जोवा मळे छे. आवा प्रसंगोए आपणने घणी द्विधा अनुभवाती होय छे. आवी द्विधानो छेद उडाडतां श्रीमद्जी लखे छे :
प्रशस्तमोह: साधने असाधारणहेतुत्वेन पूर्णतत्त्वनिष्पत्तेः अर्वाक् क्रियमाणोऽपि अनुपादेयः । श्रद्धया विभावत्वेनैवावधार्य: । यद्यपि परावृत्तिस्तथापि अशुद्धपरिणतिः, अत: साध्ये सर्वमोहपरित्याग एव श्रद्धेयः ॥
(मोहत्यागाष्टक-प्रथम श्लोक-अवतरणिका ।) - इन्द्रियो सदा अतृप्त रहे छे; कदापि ते तृप्त नथी थती; आ मुद्दाने बहु अल्प शब्दोमां श्रीमद्जी हृदयवेधी रीते रजू करे छे : "अभुक्तेषु ईहा, भुज्यमानेषु मग्नता, भुक्तपूर्वेषु स्मरणं, इति त्रैकालिकी अशुद्धा प्रवृत्तिः । इन्द्रियार्थरक्तस्य तेन तृप्तिः क्व ? ॥" (इन्द्रियजयाष्टक-३).
– मुनिओ पंचाचारनुं पालन क्यां सुधी-केटलुं करवू जोइ ? खास करीने छठ्ठा गुणठाणाथी आगळ वधवा- आवे त्यारे क्यां केटलुं आचारपालन होय ? आ मुद्दाने देवचन्द्रजी ओ आवीं रीते विशद करी आप्यो छे :
"क्षायिकसम्यक्त्वं यावनिरन्तरं निःशङ्काद्यष्टदर्शनाचारसेवना । केवलज्ञानं यावत् कालविनयादिज्ञानाचारता । निरन्तरं यथाख्यातचारित्रादर्वाक् चारित्राचारसेवना। परमशुक्लध्यानं यावत् तपआचारसेवना । सर्वसंवरं यावद् वीर्याचारसाधना अवश्यंभावा । नहि पञ्चाचारमन्तरेण मोक्षनिष्पत्तिः । ....गुणपूर्णतानिष्पत्तेः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14