Book Title: Gayatri Mantra Vrutti
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________ अनुसंधान-१७. 189 तथा च पठ्यते - अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् / अधना 'पृथिवी नास्ति संयोगाः खलु दुर्लभाः // 1 // एवं रक्षादियन्त्राणि / यथाऽत्र मायाबीजमुक्तं तदुपरि यन्त्रन्यासः क्रियतप / विश्ययन्त्रं तथा वश्यादि प्रयोगा अप्यत्र ज्ञेयाः / यद्वा भर्गोशब्दागोरोचना महीति मनःशिला देव इति प्रचोदयादिति दाबलानि एभिः सवितुरिति वा शब्दाद्विशेषको विलेपनं वा यो इति यो शब्दाद्विशेषयोनिमतीनां स्त्रीणां नृशब्दात् नराणां प्रीतिकरं तथा प्रचोदया प्रदीयमानानां विषाणामसाध्यता निदानमित्यादि / अधीमहीति अजामेषशृङ्गी तस्याः "प्रचोदया, दाइलानि पत्राणि भा 1 सर्पिषा सह, भर्गो इति भात् भक्षयेत् / वरेण्यमिति वाद् बलवीर्यकरं, प्रचोद इति प्रात् प्रभजन हरन्त्याद्योषधविधयोऽप्यत्र ज्ञेयाः / व्याख्याभिाख्या // असौ गायत्रीमन्त्रः / चक्रे श्रीशुभतिलको-पाध्यायैः स्वमतिशिल्पकल्पनया / व्याख्यानं गायत्र्याः क्रीडामात्रोपयो गमिदम् // 1 // इति गायत्रीमन्त्रवृत्तिलिखिता संवत् नयन-रसा-(९)ङ्क-श"शि वर्षे आषाढाऽसिते पक्षे षष्ठम्यां भोमवासरे / श्रीमदणहिल्लपुरपत्तननिवासीयश्रीमालिज्ञाति(ती)य श्रीलक्ष्मीशङ्करात्मजेन गोवर्द्धनेनेदं सूत्रं लिखितम् // आ पुस्तक संवत् १५५५ना वरसमां ऐंद्रीग्रामे पं. संयमरत्नगणितुं लखेलुं हतुं ते परथी लख्युं छे. 1. पृथ्वी ने. 2. वत्सयन्त्रं ता. 1 3. ०ति अकारादजामेष० ने. / 4. प्रचोदयति ने. / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 15 16 17