Book Title: Gavdi Parshwanathadi Stotratrayam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ जून २००९ यं दर्पकरूपा मधुरसकूपाः शश्वद् भूपाः सेवन्ते, यं नामं नामं सदा प्रकामं पूरितकामं देवं ते । भास्वद्वेषा सुषमारेखा दृप्यलेखा विश्वगुरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥२॥ येन च घनदावं प्रज्वलदावं संभृतभावं पुरं कृतं, यन्निशितं शस्त्रं मृदुशतपत्रं पत्त्रीपत्रं विषममृतम् । धरणीगमनानां त्वद्ध्यानानान्तरमानानां साधुगुरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ||३|| यस्मै भूहरये दीप्त्या हरये भयगजहरये भवतु नमः, कामितफलकर्त्रे दमरविहर्त्रे जगतो भर्त्रे पुनर्नमः । श्रीकरणप्रभवे मुनिताप्रभवे विभुताविभवे सफलतरूं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥४॥ यस्माद् गुरुनाम्नो बहुगुणधाम्नस्तव गुणदाम्नो नुः परमान्नेशुः सपायाः सदान्तराया दुःखनिकाया गतभ्रमात् । स भवति श्रेयो यस्माच्छ्रेयो बहुलप्रेयो धर्मगुरु, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥१५॥ यस्य श्रीस्तूपाः पूता यूपा इव सद्रूपा भुवनतले, सत्केतूत्तुंगा लसत्सुरंगा नानाभंगा सन्त्यखिले । चन्दनघनसाराद्याश्रितसारा गन्धोदाराः शान्तगुरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ||६|| यस्मिन् मार्त्तण्डे तेजश्चण्डे भारतखण्डे सामुदिते, तम इव न व्याधि क्वेव दुराधिः स्वान्तसमाधिः स्यात् प्रीते । न च बन्दी रोगा न च दुर्योगा भासुरभोगा भूमितरुं, तं वारम्वारं सेवे स्फारं सच्छ्रीकारं कुशलगुरुम् ॥७॥ करुणारससागर ! नूतननागर ! जनकृतजागर ! शुभशालिन् !, देवेष्टं पूरय दुःखं दूरय शत्रूचरय मुनिमालिन् ! Jain Education International ४९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8