Book Title: Gavdi Parshwanathadi Stotratrayam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ जून २००९ विद्वज्जनसेव्या जनतासेव्या बोधैर्भव्या विगतदरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।२।। विकसितकजनेत्रा परिहितनेत्रा पूतक्षेत्राऽभ्यस्तकला, गतिजितकलहंसा शिरोवतंसा यानितहंसा गुणविमला । अमृतद्युतिवदना मौक्तिकरदना धृतधीसदना सुखनिकर, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥३|| कलकण्ठीकण्ठा गेयोत्कण्ठा सुन्दरकण्ठा प्रियतालैः, सङ्गीतविभेदा वेदितवेदा खेदितखेदाऽङ्गलिचालैः । स्वररसझरवाहाऽतिशयवगाहा यदुपाविणयदुदितकर, (?) त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥४|| प्रतिवर्णविकल्पाः स्वरविधिकल्पा: कल्पाकरविस्पष्टा, जातिव्यक्तिभ्यां सयुक्तिभ्यामस्तस्फोटिभुवि शिष्टा(?) । यद्यानादिस्थं सर्वं सस्थं व्यक्तीचक्रे परमपरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।५।। जाड्याम्बुधिमग्ना-लाकृतिभुग्ना स्नेहाभुग्ना जननिचया, अज्ञानतमोन्धा यथा दिवान्धा लसदमृताम्भा विधिनिचया । सर्वांस्तान् क्षणतः सद्वीक्षणतस्सल्लक्षणतस्चित्सुवरं । त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥६॥ सत्पुस्तकहस्ता चेतःशस्ता बुद्धिनिरस्ता बुधताया, वाग्भङ्गीतरङ्गा निर्जितगङ्गा सत्कतरङ्गा सच्छाया । उपनिषदादाना वरं ददाना तत्त्वनिदाना मुत्प्रकरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ।।७।। सारस्वतरूपा ज्योतीरूपा भास्वद्रूपा नित्यस्था, देवेन्द्रै—ता शुद्धाकूता विद्यापूता मध्यस्था । ओङ्कारोदारा चेष्टेस्फारा ज्ञानद्वारा घनरुचिरं, त्वं कुरु गीर्वाणी श्रेयस्कारिणी दुःखनिवारिणी बुद्धिवरम् ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8