Book Title: Gandharavada
Author(s): Esther A Solomon
Publisher: Gujarat Vidyasabha

Previous | Next

Page 374
________________ 285 * ते पव्वइते सोतुं सुधम्मो आगच्छती - जिणसगासं । वचामि ण बंदामि ' बंदित्ता पज्जुवासामि ॥ १७७० ॥ आभद्रो य जिणेणं जाति-जरा-मरणविप्पमुक्केणं । णामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥ १७७१ ॥ * कि मण्णे जारिसो इधभवम्मि सो तारिसो परभवे वि । वेतपताण य अत्थं ण याणसी तसिमो अत्थो ॥ १७७२ ॥ कारणसरिसं कज्ज बीयस्सेवं कुरो 'त्ति मण्णंतो । इधभवसरिसं सव्वं जमवसि परे वि तदजुत्तं ॥ १७७३ ॥ जाति सरो संगातो भूतणओ ' सरिसवाणुलित्तातो । संजायति गोलोमाऽविलोमसंजोगतो दुव्वा ॥ १७७४ ॥ 8 इति रुक्खायुव्वत जोणिविधाणे य विसरिसेहितो । दीसति जम्हा जम्मं सुधम्म ! ” तं णायमेगंतो ॥ १७७५ ॥ अधव जतो चिय बीयाणुरूवजम्म मतं ततो चेव । 10 जीवं गेण्ह भवातो भवतरे चित्तपरिणामं ॥ १७७६ ॥ जेण भवंकुरबीयं कम्मं चित्तं च तं जतोभिहितं । " हेतुविचित्तत्तणओ 12 भवंकुरविचित्तया तेणं ॥ १७७७ ॥ जति पडिवणं कम्मं हेतुविचित्तत्ततो विचित्तं च । तो ताफल पि चित्तं पिवज्ज संसारिणा सोम्म ॥ १७७८ ॥ चित्तं संसारित्तं विचित्तकम्मफलभावतो हेतू । इध चित्तं चित्ताणं कम्माण फलं व लोगम्मि ॥ १७७९ ॥ चित्ता कम्मपरिणती पोग्गलपरिणामतो जधा बज्झा 14 । कम्माण चित्तता पुण तरेतुविचित्तभावातो ॥ १७८० ॥ 1 सुहुम-मु.। सुहम्म–को० । आगच्छइ-को०,मु. । 3 बंदामी-मु० । 4 °कुरोव्व-ता० । 5 तमजुत्त-मु०, को० । 6 सिंगाओ-मु०, को० 7 सासवाणु-मु०, को० । 8 जति- ता० । 9.तो-मु० । 10 जीयं-ता० । ॥ वियत्तत्तणतो-ता० । 12 वियत्तता-ता० । 13 पव्वज्ज-ता० । 14 बझं-ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400