Book Title: Gandharavada
Author(s): Esther A Solomon
Publisher: Gujarat Vidyasabha

Previous | Next

Page 379
________________ 290 सन्भूतमिणं गेण्हसु मह वयणातोऽवसेसवयणं व । सव्वणुतादितो वा जाणयमज्झत्थवयणं व ॥ १८३१ ॥ मण्णसि विध सव्वण्णू सव्वेसिं सव्वसंसयच्छेत्ता । दिटुंताभावम्मि वि पुच्छतु जो संसयो जस्स ॥ १८३२ ॥ भव्वा वि ण सिज्झिस्संति केइ कालेण जति वि सव्वेण । णणु ते वि अभव्वच्चिय किं वा भव्वत्तणं तेसिं ॥ १८३३ ॥ ३ भण्णति भव्वो जोग्गो ण य जोग्गत्तेण 4 सिज्झते सव्वो । जध जोग्गम्मि वि दलिते सव्वत्थ ण कीरते पडिमा ॥ १८३४ ॥ जध वा स एव पासाण-कणगजोगो वियोगजोग्गो वि । ण विजुज्जति सव्यो च्चिय स विउज्जति जस्स संपत्ती ॥ १८३५ ॥ किं पुण जा संपत्ती सा जोगस्स एव ण तु 'अजोग्गस्स । तध जो मोक्खो णियमा सो भव्वाणं ण इतरेसिं ॥ १८३६ ॥ 8 कतकादिमत्तणातो मोक्खो णिच्चो ण होति कुंमो व्व । णो पद्धंसाभावो भुवि तद्धम्मा वि जं णिच्चो ॥ १८३७ ॥ अणुदाहरणमभावो एसो वि मती ण त जतो णियओ' । कुंभविणासविसिट्ठो भावो च्चिय पोग्गलमयोऽयं 10 ॥ १८३८ ॥ " किं वेगंतेण कतं पोग्गलमेत्तविलयम्मि जीवस्स । किं णिव्वत्तितमधियं णभसो घडमेत्तविलयम्मि ॥ १८३९ ॥ सोऽणवराधो व्व पुणो ण बज्झते बंधकारणाभावा । जोगो 12 य बंधहेतू ण य सो13 तस्सासरीरो त्ति ॥ १८४० ॥ ण पुणो तस्स पसूती बीजाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं ण य तस्स तयं ततो णिच्चो ॥ १८४१ ॥ दव्वामुत्तत्तणतो णभं व्व णिच्चो मतो स दव्वतया । सव्वगतत्तावत्ती मति त्ति तं णाणुमाणातो ॥ १८४२ ॥ को वा णिच्चग्गाहो सव्वं चिय वि भव-भंगयितिमतियं । पज्जायंतरमेत्तप्पणा 14 दणिच्चातिववदेसो ॥ १८४३ ॥ 1 जाणसु–को० । 2 चो०-ता० । 3 आ०-ता० । 4 जोग्गो तेण-ता० ।' सव्वम्मि-मु० । 6.जोगस्स-ता० । 7 अजोगस्स-ता० । 8 चो०-ता० । १ णियतं-ता० । 10 मयो य-मु० । । अधवा किं-ता। 12 जोगा-मु०, को० । 13 ण य ते-मु०, को० । 14 °प्पणा हि णिच्चा-ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400