Book Title: Gandharavada
Author(s): Esther A Solomon
Publisher: Gujarat Vidyasabha

Previous | Next

Page 389
________________ 300 अधवा वत्थुत्तणतो विणासि चेतो ण होति कुंभो व्वं । उप्पत्तिमतातित्त कधमविणासी घडो वुद्धी ॥ १९६२ ॥ रूव-रस-गंधा-फासा संखा संठाण-व्व-सत्तीओ । कंभो त्ति जतो ताओ पसूति-विच्छित्ति-धुवधम्मा ॥ १९६३ ॥ इध पिंडो पिंडागार-सत्तिपज्जायविलयसमकालं । उपज्जति कुंभागारसत्तिपज्जायरूवेण ॥ १९६४ ॥ रूवातिदव्वताए ण जाति ण य वेति तेण सो णिच्चो । एवं उप्पात-व्वय-धुवस्सहावं मतं सव्वं ॥ १९६५ ॥ घडचेतणया णासो पडचेतणया समुभवो समयं । संताणेणावत्था तधेह-परलोगजीवाणं ॥ १९६६ ॥ मणुएहलोगणासो सुरातिपरलोगसंभवो समयं । जीवतयाऽवत्थाणं णेहभवो व परलोगो ॥ १९६७ ॥ असतो णत्थि पसूति होज्ज व जति होतु खरविसाणस्स । ण य सव्वधा विणासो सव्वुच्छेदप्पसंगातो ॥ १९६८ ॥ तोऽवस्थितस्स केणवि विलयो धम्मेण भवणमण्णेणं । वत्थुच्छेतो ण मतो संववहारावरोधातो ॥ १९६९ ॥ असति व परम्मि लोए जमग्गिहोत्ताति सग्गकामस्स । तदसंबद्धं सव्वं दाणातिफलं च परलोए ॥ १९७० ॥ * छिण्णम्मि संसयम्मिं जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइतो तिहिं तु सह खंडियसतेहिं ॥ १९७१ ॥ [११] * ते पव्वइते सोतुं पभासो आगच्छई जिणसगासं । वच्चामि ण वंदामि वंदिता पज्जुवासामि ॥ १९७२ ॥ * आभट्ठो य जिणेणं जाति-जरा-मरणविप्पमुक्केणं । णामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥ १९७३ ॥ 1णेय-ता०, मु०। - सव्वुच्छे-मु०। संववहारोव-मु०, को० । ' च लोअम्मि-मु०, को० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400