Book Title: Gacchayar Ppayanna
Author(s): Vijayrajendrasuri, Gulabvijay
Publisher: Amichand Taraji Dani

View full book text
Previous | Next

Page 331
________________ प्रशस्ति :श्रीमत्सौधर्मगच्छ: प्रवरमतियुत: कल्पवृक्षः प्रतीतो, गच्छाचारैकचारप्रशमरसधर: सूरिमुख्यो विशाल: । संसारोन्मूलनेभश्रमणगणशुभ: शान्तिचारु: प्रफुल्ल:, सोऽयं सौधर्मगच्छो जयति जगा वो बोधिबीजं तनोतु ॥ १ ॥ तदाच्छेसरिराजा वरचरणधारा भूरिभूता यतीशा:, पारम्पर्येण जातस्तपविरुदधरो विश्वसौभाग्यरूप: । चञ्चचन्द्राभचन्द्रस्तपगणगगनेऽभूज्जगच्चन्द्रसूरिः, कस्मिंश्चित्पट्ट्याते यवनवरपतिज्ञानहीराख्यसूरिः ।। २ ।। केचित्पट्टाश्च जाता: प्रकटसुरसमो देवसूरिर्बभूव, तस्माच्छीरत्नसूरिः सकलमतविदो यक्षनाथैः प्रपूज्य: । तच्छिष्यो निष्कलङ्को विविधतपधर: श्रीक्षमासूरिरासीत्, तत्पट्टे लोकशास्ता सुविहितमुनिराट् प्राज्ञदेवेन्द्रसूरिः ॥ ३ ॥ तत: कल्याणसूरियों, मुनीशो मोहनाशकृत्। प्रमोदविजयाचार्य:, साधुसम्पत्सुशोभित: ।। ४॥ शिष्येणाखिलबोधाय, कृता राजेन्द्रसूरिणा। गच्छाचारस्य भाषेयं, सञ्चरेद्धि सतांहदि ।। ५ ।। सुशोधिता सुधियैषा, धनविजयादिमुनिवरेण तथापि हि। दोषस्थानपटुभिः, शोधनीया समयसुविज्ञैः ॥ ६॥ . वेदवेदाङ्कचन्द्रेऽब्दे, पौषशभ्रे तथोत्तमे। पञ्चमीविधुवारे च, सम्पूर्णाऽभूदियं शुभा ॥७॥ मुद्रणे शुश्रमोऽकारि, चास्य ग्रन्थस्य शोधने । विजयाद्यगुलाबादि-चतुष्टयेन साधुना ॥८॥ हस्ताग्रे द्विसहस्त्राब्दे, वैशाखे चाऽर्बुदोपरि। प्रसार देनाथस्य, ग्रन्थोऽयं पूर्णमाप्तवान् ।। ९ ।। जे सौभाग्यशाळी तोर्मगच्छ विशिष्ट बुद्धिवाळो, कल्पवृक्ष समान, गच्छना आचारोनुं पालन करवामां ने प्रशमरस-सानाने धारण करवावाळो, उत्तम सूरिमहाराजाओना परिवारवाळो, विशाळ, संसाररूपी वृक्षतुं ५५ क वामां हस्ती समान, साधु-श्रमण समूहनी शोभावाळो, मनोहर शांतरस प्रधान अने विकरवर छे ते विश्वमा विजयवंत वर्ते छे ते श्रीसौधर्मगच्छ तमारा बोधिबीज (समकित) ने विस्तार करो. १ श्रीगच्छाचार-पयन्ना-३१६

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336