Book Title: Epigraphia Indica Vol 12
Author(s): Sten Konow
Publisher: Archaeological Survey of India

View full book text
Previous | Next

Page 423
________________ 350 EPIGRAPHIA INDICA. [VoL. XII. TEXT.1 First Plate. 1 श्रीगणाधिपतये नमः । 'नमस्तुंगशिरचुंविचंद्रचामर2 चारवे । त्रैलोक्यनगरारंभमूलस्तंभाय शंभवे ।[१] 'हरीलाव3 राह[स्य] दंष्ट्रादंडस्म पातु वः । हेमाद्रिकलशा यत्र धात्री छत्रश्रित 4 यं दधौ ।[२] 'कल्याणायास्तु सहाम 'प्रताहतिमिरापहं । य[ग]जो 5 प्यगजोत्भूतं पंचास्यनापि' लालितं [1३*] "जयति क्षीरजलधर्जातं 6 सव्येक्षण हरः । पालंबनं 'चकोरणाममरायुष्करं महः [४*] 'पौत्रस्त7 स्य पुरूरवा बुधसुतस्तस्यायुरस्यात्मजस्मंजने नहुषो ययातिरभ8 वत्तस्मात्च' पूरुस्ततः । तदंशे भरतो बभूव "पतिस्तसंततौ शंतनुस्त9 त्तुर्यो विजयोभिमन्युरुदभूत्तस्मात्परीचित्ततः [॥५.] "नंदस्तस्याष्टमासौ स10 मजनि नवमस्तसा' [*]श्चक्किम*]पस्तत्यप्तम"श्रीपतिरुचिरभवदाजपू11 वो नरेंद्रः । तस्यासीत्विज्जलेदो दशन बह नृपा वीरहेमाकिराय12 स्तातीयीकी मुरारी वतनतिरुदभूत्तस्य मायापुरीथः [*] "तत्तर्योज13 नि तातपिवमम"हीपालो निजालोकनत्रस्तामित्रगणस्ततोज14 नि हरन् दुग्राणि" सप्ताहितात् [*] अन्हैकेन" स सोमिदेवनृपतिस्त15 स्यैव जन सुतो वीरो राघवदेवराडिति [त*]त: श्रीपिनमो भूपतिः [७*] मा16 रवीटिनगरीविभोरभूदस्य बुकधरणीपतिस्मृतः । येन साकुव17 [व]सिंहराज्यमप्येधमानमहसा स्थिरीकृतं ।[८] "स्वःकामिनी: 18 स्वतनुकांतिभिराक्षिपंती बुक्कावनीपतिलको बुधक[ल्प] शाखी । From impressions and the original. Metre: Anushtubh. - Read wa. • Read प्रत्युत • Rend यजी . • Read सं. - Read पंचास्यनापि. - Read चकीराणा • Metre : Sardilavikridita. " Read समाच" Read भूपति. 12 Metre: Sragdhara. " Read "मौसौ. * Rend सस्य. WRead 'सप्तम: is Rend °सौबिजलेन्द्रो दशमानपो. 1 The second म in °पिनमम has been engraved below the line. WRend दुर्गाणि. W Read पवन. • Read नत्र * Metre: Batböddbata. n Road नृसिंह 21 Metre : Vasantatilaka,

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464