Book Title: Epigraphia Indica Vol 12
Author(s): Sten Konow
Publisher: Archaeological Survey of India
View full book text
________________
No. 38.]
ARIVILIMANGALAM PLATES OF SRIRANGARAYA IL
353
Second Plate ; Second Side. 60 मरे ख्याते मासि चाषाढनामनि ।[२८] 'सोमवारेप्यनूराधातारकासं61 युते दिने । एकपचे च पुयायां प्रथमहादशीतिथी [२८]
'पेरका पुरा[धी]62 शरामचंद्रस्य संनि[धी] । पदवाक्यप्रमाणत्रयेमुषोजितवादिने [३०] 'म63 [वा]चार्यमतौद्यान संचरत्तरबहिणे । श्रीरामचंद्रदेवस्य दिव्यश्रीपाद64 सेविने [३१] 'सर्वशाचप्रसूना[]सौरभ्यसरसाळिने । मायावादि.
मतच्छेद65 कोलाहलभरोक्तये ।[१३२"] 'सुरेंदतीर्थ[बी]पादास्तपत्मसुजन्मने । विजयीं66 सुतीर्थाय विष्णुपर्यायमूर्तये [३३] 'चोळमंडलराज्यस्थं कावर्या दक्षिणे 67 स्थितं । चावटौ तिरुवाहरारो(वो)हयूपत्तके स्थितं [३४] 'कोकू[चौं]
च कुलोत्तुंग68 श्रीचोळवळनाडुके । परित्तियूरपामकस्य सीमांताबाग्धिशि स्थि69 तं [३५] 'एतत्यामसु' सीमांतादपि दक्षिणतस्स्थितं । वनग्राम
स्व सीमाताहा. 70 यव्यं दिशमाश्चितं [1] 'कोवियतु]प्रामकात्च' तिरुव[]रिना.
मत: । पा71 मवयस्य सोमातादपि पश्चिमदिश्चितं [३०] 'कोवि[प]त्तुसुसीमा72 तात्पुत्ता ख्यनदीवरात् । उत्तरं वडपेर्राख्यपामादेशान्यमाश्रितं [३८]
73 ताकष्यलुडयान्तटाकाभ्यां समन्वितं । ख्याताकमोखिमंगलग्रा. 74 मस्य प्रतिनामकं [३८] 'पधुतप्पसमुद्राख्यं षष्ठिबृत्ति"भिरन्वितं ।
कुमारा76 चतभूपन दत्तपूर्व विशेषतः [४."] 'पाचंद्राक्रमिमं ग्राममग्रहार
विधिम78 तः । वीरश्रोचेश्वभूपस्य विज्ञप्तिमनुषलयन्" [४१'] 'सर्वमान्यं चतु
स्मीमासंयुतं
IMetrer Anushrubb. 'Road ममाचार्यमवीबा. • Read °प . - Read एतडामय • Readi"काक u Read शिचि.
Band पावयम्
hoad पैद्यकीय • Read कोलाहल. • Rond °दिशि. •Boad सीमान्तावायव्या. • Bend सीमावा. "Randyाचार्वमि,

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464