Book Title: Epigraphia Indica Vol 12
Author(s): Sten Konow
Publisher: Archaeological Survey of India

Previous | Next

Page 429
________________ 354 EPIGRAPHIA INDICA.. - [Vol. XII. 77 च समंततः । 'निहादिभिवाष्टभोगस्वीकारेच समन्वितं ।[1४२] 'दाना 78 विक्रीतियोग्यं विनिमयोचितं । घोरंगरायदे, श्रीधनेशो म. 79 हायशाः ।।४३'] 'सहिरण्यपयोधारापूर्वकं दत्तवान्भुदा । प्रतिग्रह' च तं ग्रा80 में विजयींद्रो 'द्रसात् [४४'] 'व्यधात्वस्य च पुण्याय ब्वभू पाच्यु1 तेंद्रयोः । 'बृत्तिमंतोत्र लिख्यते विप्रा वेदांतपारगा: [1४५*] 'अप्प सभहस्य 82 मतशांडिल्यान्वयसंभव: । सोमाभट्टो बहुचच 'वर्तित्रयमिहाअते [18६*] 83 निभट्टस्य तनयो विश्वामित्रान्वयोत्मवः । सुधीः केशवभट्टोपि बहुचोत्र चिव्र' 84 र्तिकः [180*] 'लक्षणभट्टस्य मती भारदाजान्वयीत्मवः । याज्यो वैकटिभट्टी वृर्ति5 बयमिक्षात्रते [४] 'बोधायनोगस्त्य गोत्रो यात्रुषो धारणासिनः । शंकरनारायणेंद्रो 66 [f]चयमिहाश्रुते [ike *] 'पुत्रो नारणभदृस्य कोशिकान्वयसंभवः । याजुषो रंगना87 थोत्र याति वृर्तित्रयं चिरात् ।[१५०] 'निद्भप काश्यपगोत्रोप्यप्याकु(कु)टिसु धीसुत:88 रामाभट्टो बचच 'वृर्तित्रयमिहागुते [५१*] 'होनिभहस्य तनयो वसिष्ठान्वय89 संभवः । श्रीमत्तिरुमलभट्टो बचीत्र त्रिवर्तिकः' ।[1५२"] 'नरसण दासस्य सु90 तो भारद्वाजान्वयोत्भवः । दानप्पयो बहुचेञ्च' याति 'हति[चतु] I Rend निध्यादि. I Red 'वेन्द्र:. • Read air. Ra 'ति. . Rea 'चय 1 Metre: Anushubh. • Read °pध. • Read °डव:• Read निभुव.

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464