Book Title: Epigraphia Indica Vol 05
Author(s): E Hultzsch
Publisher: Archaeological Survey of India
View full book text
________________
48
EPIGRAPHIA INDICA.
[Vol. X.
4 महाराजाधिराजपरमेश्वर परममाहेश्वर श्रीकालश्वराधिपतिश्रीमत्परमहि (र्दि) देवो वि
नयी । स एष दुर्व्विषहत [र]
5 प्रतापतापितसकलरिपुकुल: कुलवधूमिव वशु (सुन्धरा [ब्र] राकुलां परिपालयत्रविकलविवेकनिलीकृतमतिः । करिगवाविषयान्तःपा
6 ति[लौ]वाग्रामोपगतान्ब्राह्मणानन्यांच्च मान्यानधि कृतान् कुटुम्विकायस्थदूत वैद्य महत्तरादीन्सर्व्वान्सम्वोधयति समाज्ञापयति चास्तु वः सम्बिदि
7 तं यथोपरिलिखितेस्मिन्ग्रामे सजलस्थला सस्थावरजङ्गमा साधऊ [] भूतभविष्यद्वर्त्तमाननिःशेषादायसहिता प्रतिषिड चाटादिप्रवे
8 शा
वापगत्या कोरडे साईद्रोणस [8] परिकलिता प्रस्थ प्रत्येक वाधव्यवस्थया 1 द[स] (A) हलावकिन्वा भूमिरस्या (स्मा) भिव्विलासपुरे त्रयस्त्रिंशदधि
9 कशतद्दयोपेतसहस्रत मे स [म्वत ] रे' कार्त्तिके मासि कृष्णपचे [ष्ट ] म्यान्तिथावङ्गतोपि सम्वत (त्) १२३३ कार्त्तिकवदि बुधवारे । पुण्यतीर्थोदकेन वि10 धिवत्त्ता देवादीन्सन्तर्प्य भास्करपूजापुरःसरं चराचरगुरुं भगवन्तं भवा[नी]पतिमभ्यर्थ्य हुतभुजि हुत्वा मातापित्रोरात्मनश्च पुण्ययशोवि
11 वृडये । मुताउषभट्टाग्रहारविनिर्गताय कश्यपगोत्राय कश्यपावसार ने धु (धु) व[a] प्रवराय वाज ( स ) नेयशाखाध्यायिने चौ । वलह [वा] प्रपोव [1] -
12 य [?] । तिहुणपालपौवाय हि I तीhayaाय प केशवशर्मण ब्राह्मणाय कुशलतापूतेन हस्तोदकेन स्वस्तिवाचनपूर्व्वश्चन्द्रार्कसमका
13 लं पुत्रपौत्राद्यन्वयानुगामि शासनीक्कत्य प्रद[त्त]] । इति मत्वा भवह्निराजाश्रवणविधेयैर्भूत्वा भागभोगादिकं सर्व्वमस्वौ (मै) समुपनेत [व्यं] । तदेनाससर्व्वाशने कर्ष्या (प) सादि
14 [म]स्य भूमि (मिं) समंदिरप्राकार [i] सनिर्गमप्रवेश [i]
भूरुहामपरैरपि [भी] (मी) मान्तर्गतैर्व्वस्तुभिः सहित[i] सवाया [य]न्तरादा[ यां] 25 [भु] वानस्य कर्षतः कर्षयतो दाना [ध* ] मनविक्रयग्वा कुर्व्वतो न केनचित्काचि - दावा कर्त्तव्या । अत्र च राजराजपुरुपाटविकचाटादिभिः स्वं
16 स्वमाभार्व्य (व्यं परिहर्त्तव्यमिदच्चास्महान [म] नावेद्यमनाहार्यश्चेति भाविभिरपि भूमिपालैः पालनीयमिति ॥ उक्तञ्च ॥ श[खं]* भद्रास [नं] छ
17 त्वं वराखा (वा) वरवारणाः । भूमिदानस्य पुष्पाणि' फलं स्वर्ग: पुरंदर ॥ भूमिं यः प्रतिगृहाति यच भूमिं प्रयछति । उभौ तौ पुष्यक18 र्माणौ नियतं स्वगामिनी ॥ वहुभिर्व्वश (सु)धा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम (म्) ॥ स्वद
Read संवत्सर. • Bead. .
Read बरखास्वा. • Read पुष्पाणि.
Rend पुरुषाविक The usual rending is चिह्नानि.

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458