Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 02
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh
View full book text ________________
।
नय
६७० ० दशविधद्रव्यार्थिकनये देवचन्द्रवाचकादिमतोपदर्शनम् . ५/१९ (१०) परमभावग्राहकश्च द्रव्यार्थिकः इति दशधा द्रव्यार्थिकनयो व्याख्यातः सोदाहरणम् । तत्स्थापना चेयम् -
(१) कर्मोपाधिनिरपेक्षः शुद्धः द्रव्यार्थिकः ।
_ 'संसारिणः सिद्धसमा' (२) सत्ताग्राहकः शुद्धः द्रव्यार्थिकः । __ (१०) परमभावग्राहकः द्रव्यार्थिकः ।
'द्रव्यं नित्यम्' 'आत्मा ज्ञानरूपः'
(३) भेदकल्पनानिरपेक्ष: शुद्धः द्रव्यार्थिकः ।
'द्रव्यं स्वगुणाद्यपृथक्' (९) परद्रव्यादिग्राहकः द्रव्यार्थिकः।- द्रव्यार्थिकः
- (४) कर्मोपाधिसापेक्ष: अशुद्धः द्रव्यार्थिकः । 'परद्रव्यादितः पदार्थः असन्'
नयः
'क्रोधमयः जीवः' (८) स्वद्रव्यादिग्राहकः द्रव्यार्थिकः । ___'स्वद्रव्यादितः पदार्थः सन्'
(५) उत्पादव्ययसापेक्षसत्ताग्राहकः अशुद्धः द्रव्यार्थिकः ।
'एकदा द्रव्ये उत्पाद-व्यय-ध्रौव्यबोधकवचनम्' (७) अन्वयद्रव्यार्थिकः। ‘एकं द्रव्यं गुण-पर्यायस्वभावः' (E) भेदकल्पनासापेक्षः अशुद्धः द्रव्यार्थिकः ।
'आत्मनः ज्ञानादिशुद्धगुणाः' देवसेनानुयायिना शुभचन्द्रेण कार्तिकेयानुप्रेक्षावृत्तौ (गा.२६९) इत्थमेव सोदाहरणं दशविधो द्रव्यार्थिको निरूपितः।
देवचन्द्रवाचकैः आगमसारे (पृ.१६) बुद्धिसागरसूरिभिश्च षड्द्रव्यविचारे (पृ.२०) अन्यरीत्या दशविधो द्रव्यार्थिको दर्शितः। तदुक्तं गुर्जरभाषानिबद्धे आगमसारे “(१) नित्यद्रव्यार्थिकः सर्वाणि द्रव्याणि नित्यानि आह । (२) एकद्रव्यार्थिकः अगुरुलघुगुण-क्षेत्रनिरपेक्षतया मूलगुणं पिण्डतया गृह्णाति । (३) सद्व्यार्थिकः भने (१०) ५२ममा द्रव्यार्थि.
(तत्स्था.) द्रव्यार्थिनयन॥ ६॥ मेहनी नशो 618२५ सहित ५२ममi शवित छ. ते અત્યંત સ્પષ્ટ છે. તેથી તેને અહીં “કર્ણિકા સુવાસ' ગુજરાતી વ્યાખ્યામાં ફરીથી દેખાડતા નથી. વાચકવર્ગ ત્યાં દષ્ટિપાત કરી શકે છે.
આ શુભચંદ્રજી દેવસેનજીના અનુયાયી છે (देवसे.) हेवसेनन। भतने अनुसन।२। शुमयंद्र नमन Eiq२ विद्वाने आतियानुप्रेक्षावृत्तिमा વા આ જ પ્રમાણે ઉદાહરણ સહિત દશ પ્રકારના દ્રવ્યાર્થિકનયનું નિરૂપણ કરેલ છે.
જ અન્યવિધ દશ દ્રવ્યાર્થિકનો નિર્દેશ (देवच.) परंतु उपाध्याय श्रीहेक्यन्द्र में मारामसारमा तथा बुद्धिसागरसूरि षद्रव्यवियार ગ્રંથમાં બીજી રીતે દશવિધ દ્રવ્યાર્થિકનયને જણાવેલ છે. ગુજરાતી ભાષામાં શ્રીદેવીન્દ્ર ઉપાધ્યાયજીએ २येल मारामसारमi ४९॥ ॐ ॐ :- “(१) नित्यद्रव्यार्थि सर्व द्रव्याने नित्य ४३ छ. (२) मे. द्रव्यार्थि तो अगुरुलधुगुनी भने क्षेत्रनी अपेक्षा या विन। द्रव्यन। भूख गुराने पिंपए ३९ ४२ . (3) જ્ઞાનાદિ ગુણોથી સર્વ જીવો એકસરખા છે. માટે સત્ દ્રવ્યાર્થિકનય તે સર્વને એક જીવ કહે. તે નય
Loading... Page Navigation 1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482