Book Title: Digambar Nitya Pooja Patha Samgraha
Author(s): Adinath Jinalaya JCA New York USA
Publisher: Adinath Jinalaya JCA New York USA

Previous | Next

Page 45
________________ Chitram kimatra yadi te tridashanga-nabhir - Nitam managapi mano na vikara - margam Kalpanta-kala-maruta chalita-chalena Kim mandaradri-shikhiram chalitam kadachit || 15 || Strinaam shatani shatasho janayanti putran Nanya sutam tvadupamam janani prasuta Sarva disho dadhati bhani sahastra-rashmim Prachyeva dig jana-yati sphura-danshu-jalam || 22 || Tvama-mananti munayah paramam pumansaMaditya-varna-mamalam tamasah parastaat Tvameva samya-gupalabhya jayanti mrityum Nanyah shivah shiva-padasya munindra! Panthah || 23 || Tvama-vyayam vibhu-machintya-masankhya-madyam Brahmana-mishvara-mananta-mananga-ketum Yogish-varam vidita-yoga-maneka-mekam Gyaan-swarupa-mamalam pravadanti santah | 24 || Nirdhuma-vartir-pavarjita - tailapurah Kritsnam jagattraya-midam prakati-karoshi Gamyo na jatu marutam chalita-chalanam Dipo-parastva-masi nath jagat-prakashah || 16 || Nastam kada-chidupayasi na rahu-gamyah Spashti-karoshi sahasa yuga-pajja-ganti Nambho-dharodara niruddha-maha-prabhavah Suryati-shayi-mahimasi munindra! Lokey || 17 || Nityo-dayam dalita-moha-mahandha-karam Gamyam na rahu-vadanasya na varidanam Vibhra-jate tava mukhabja-manalpa kanti Vidyo-taya-jjagadapurva shashanka-bimbam || 18 || Kim sharvarishu shashi-naahni vivasvata va Yushman-mukhendu - daliteshu tamassu -natha Nishpanna shali-vanashalini jiva lokey Karyam kiya-jjaladharair - jalabhara namraih || 19 || Buddha-stvameva vibu-dharchita buddhi bodhat, Tvam shankaroasi bhuvana-traya shankarat-vaat Dhataasi dhira ! shiva-marga-vidher-vidhanaat, Vyaktam tvameva bhagavan ! Purush-ottamosi || 25 || Tubhyam namas-tribhuvan-artiharaya natha Tubhyam namah kshiti-talamala-bhushanaya Tubhyam namas-trijagatah parameshvaraya, Tubhyam namo jina ! bhavo-dadhi shosha-naya || 26 || Gyanam yatha tvayi vibhati kritava-kasham Naivam tatha hari-haradishu naya-keshu Tejah sphuran-manishu yati yatha mahatvam Naivam tu kacha - shakale kirana-kulaypi || 20 || Ko vismayoatra yadi nama gunaira-sheshais - Tvam sanshrito niravakasha-taya munisha! Doshai-rupatta vividha-shraya jata-garvaih, Swapnan-taraypi na kadachida-pikshitosi || 27 || Manye varam hari-haradaya eva drishta Drishteshu yeshu hridayam tvayi toshameti Kim vikshitena bhavata bhuvi yena nanyah Kashchin-mano harati natha! Bhavantaraypi || 21 || Uchchaira-shoka-taru-sanshrita-munmayukhaMabhati rupa-mamalam bhavato nitantam Spashtollasat-kirana-masta-tamo-vitanam Bimbam ravey-riva payodhara parshva-varti || 28 ||

Loading...

Page Navigation
1 ... 43 44 45 46 47 48