Book Title: Digambar Nitya Pooja Patha Samgraha
Author(s): Adinath Jinalaya JCA New York USA
Publisher: Adinath Jinalaya JCA New York USA

Previous | Next

Page 44
________________ BHAKTAMAR STOTRA Matveti nath! tav sanstavanam mayeda - Marabhyate tanudhiyapi tava prabhavat Cheto harishyati satam nalinidaleshu Mukta-phala dyuti-mupaiti nanuda-binduh || 8 || Bhaktamara-pranata-mauli-mani-prabhana - Mudyotakam dalita-papa-tamo-vitanam Samyak pranamya jina pada-yugam yugadaValambanam bhavajale patatam jananam || 1 || Yah sanstutah sakala-vangamaya-tatva-bodhaD-ud bhuta-buddhi-patubhih suraloka-nathaih Stotrair-jagattritaya chitta-harai-rudaraih Stoshye kila-hamapi tam prathamam jinendram || 2 || Astam tava stavana-masta-samasta - dosham Tvat-sankathaapi jagatam duritani hanti Dure sahastra-kiranah kurute prabhaiva Padma-kareshu jala-jani vikasha-bhanji || 9 || buddhya vinaapi vibudhar-chita padapitha strotum samudyata matir-vigata-trapoaham balam vihaya jalasansthita-mindu bimba - manyah ka ichchhati janah sahasa grahitum || 3 || Natyad -bhutam bhuvana-bhushana bhutanatha Bhutaira gunair-bhuvi bhavanta-mabhishtu-vantah Tulya bhavanti bhavato nanu tena kim va Bhutya-shritam ya iha natma-samam karoti || 10 || vaktum gunan guna-samudra shashank-kantan kaste kshamah suraguru-pratimoapi buddhya kalpanta - kal - pavanoddhata nakra-chakram ko va tari-tumalamambu-nidhim bhujabhyam || 4 || Drishtava bhavanta-manimesha-viloka-niyam Nanyatra tosha-mupayati janasya chakshuh Pitva payah shashikara-dyuti dugdha sindhoh Ksharam jalam jala-nidhe-rasitum ka ichchhet || 11 || soaham tathapi tava bhakti vashan-munisha kartum stavam vigatashakti-rapi pravrittah prityaaatma-virya-mavicharya mrigi mrigendram nabhyeti kim nijashishoh paripalan-artham || 5 || Alpa-shrutam shruta-vatam parihasa-dham Tvad Bhakti-reva mukhari-kurute balanmam Yatkokilah kila madhau madhuram virauti Tachcharuchamra kalika-nikaraika-hetu || 6 || Yaih shantaragaruchibhih paramanubhistavam Nirmapitastribhuvanaika lalama-bhuta Tavanta eva khalu tye-pyanavah prithivyam Yatte samana-maparam na hi rupa-masti || 12 | Vaktram kva te sura-naroraga-netrahari Nihshesha - nirjita-jagat tritayo-pamanam Bimbam kalanka-malinam kva nisha-karasya Yad vasare bhavati pandu-palasha-kalpam || 13 || Sampurna-mandala shashanka-kala-kalap Shubhra guna-stribhuvanam tava langha-yanti Ye sanshritas trijagadish-vara natha-mekam Kastan -nivarayati sancharato yatheshtam || 14 || Tvat-sanstavena bhavasantati sanni-baddham papam kshanat kshayamupaiti sharira bhajam akranta loka-malinilama-shesha-mashu suryanshu-bhinna-miva sharvara-mandhakaram || 7 ||

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48