Book Title: Dhatu Sangraha
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 207
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 धातुसंग्रह. ह, () उ. 1. हरेण. हरणं पापणं स्वीकारस्तेयं नाशनं च. १५माऽयु, छोरीrj 2 थी।२j, 3 यो२यु, 4 6, ना२१ 42. हरति-ते भारम् मापयतीत्यर्थः लाने ५भाउथे. हरति ते अंशम् स्वीकरोतीत्यर्थः भागने २वी रिछे. हरति-त स्वर्णम् चोरयतीत्यर्थः सोनु योरच. हरति-ते चोरम् नाशयतीत्यर्थः योरेने होड हारः (मासा) महारः (आप), अवहार: (भ॥२), निर्हारः (ग), विहारः (1 २मत्य, 2 मा साधुन म४), आहारः (भ), उद्धारः (अ\ 42), प्रतीहारः (162, 2 ४०२पासो), उपहार (2065 165), अन्यहार: लक्षण). व्याहारः (भाषा), संहार: (ना२३), परिहारः (समाधान), हरः (शिव), अस्थिहरः (दूत), मनोहरः (सुं६२), नाथहरिः (पशु), दृतिहरिः (7052), भारहारः (ना२।४), पुष्पाहारः (विद्या५२), हरेणः (गंध०५), हरित् (62), हरिमा (मन् + मृत्यु), प्रहरः- पहरो = 562. व्यवहारः (पि. पा), 1 लहरिः, 2 लहरी (12), हर्म्यम् (धनि), हरणम्, प्रहरणम्, विहरणम्. ह, प. 3. (वै०) प्रसह्य करणे. पसा।३ 42. बित्ति समा४।२ 437. हणी, (ङ्) आ. 11. रोषणे लज्जायां च. १0सा, 11 १२वी, 2 पार. हणीयते रीसायहरे. ह, (उ) प. 1. अलीके. अलीके मिथ्या. भिच्या 42, माटुं 42j, हर्षति खलः साधु 55 साधुने मोटो . हृष्टः (भियात), हर्षुलः (मी). हा, (अ) प. 4. तुष्टी. ह२५, संतुष्टयपुं. हुण्यति हरणेछ. हर्षः = हरखो 625. हृष्टाः-हर्षिताः केशाः (32 // ४२७-या). हृष्टानि-हर्षितानि लोमानि रुपा १२यां. हृष्टः हर्षितः छात्रः विस्मित इत्यर्थः विद्याथ विस्मित यथो. हृष्टाः -हर्षिता दंताः प्रतिहता इत्यर्थः it ममाया हर्षुलः (भा), हर्षयित्नुः (1 न). हेट, (अ) प. 1. विबाधायाम. पी.पुं, 51.75 ४२वी. हेटति पाछे. हेट्, (अ) आ. 1. विबाधायाम्. .sj, 517 // ४२वी. हेठते शत्रुम् शत्रुने पीछे. विहेठना (24). हेल्, (अ) प. 9. भूतप्रादुभीवे.भूतप्रादुर्भावोऽतिक्रांतोत्पत्तिः. 154, 1504 ४२७वी. हेणाति 1577222. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 205 206 207 208 209 210