Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library

View full book text
Previous | Next

Page 7
________________ धम्म अलद्धपुत्वं, दसणजुत्तं सुदुल्लहं लहिउँ । राया उदायणो इव, विसुद्धबुडीए धारिजा ॥१४॥ सम्मत्तमहारयणे, भवदुहदालिद्दविद्दवे पत्ते । नायरतिरियगईणं, दुन्नि निरुद्धाई दाराई ॥ १५ ॥ सुरनरसिद्धिसुहाई, साहीणाई जियरस निचं पि । सम्मद्दिहिस्त अबधियाउणो नरयतिरिएसु ॥१६॥ जह कामदेवसदो, सिरिवीरजिणाउ लद्धवरधम्मं । भुत्तण सुरसुहाई, महाविदेहमि सिग्झिहइ ॥१७॥ पढमकसाया चउरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए सम्मं मुंचति भव्वा वि ॥१८॥ बियतइयकसायाणं वच्छरच उमासगामिणामुदये । तिरिनरगइहेऊणं, विरदं च वमंति दुविहंपि ॥ १९ ॥ संजलणाणं पच्चक्खाणुगामिणं देवगइनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणति ॥२०॥ धर्ममलब्धपूर्व, दर्शनयुक्तं सुदुर्लभं लब्ध्वा । राजा उदायन इव, विशुद्धबुद्धया धारयेत् ॥ १४ ॥ सम्यक्त्वमहारत्ने, भवदुःखदारिद्रयविद्रवे प्राप्ते । नारकतिर्यग्गत्यो निरुटे द्वारे ॥ १५॥ सुरनरसिद्धि सुखानि, स्वाधीनानि जीवस्य नित्यमपि । सम्यग्दृष्टेरबद्धायुषः नरकतिर्यक्षु ॥ १६ ॥ यथा कामदेवश्राद्धः, श्रोवीरजिनात् लब्धवरधर्मा । भुक्त्वा सुरसुखानि महाविदेहे सेत्स्यति ॥ १७॥ प्रथमकपायाश्चत्वारः यावज्जीवानुगामिनो हेतुः । नरकस्य तेषामुदये सम्यक्त्वं मुश्चन्ति भव्या अपि ॥ १८ ॥ द्वितीयतृतीयकषायाणां, वत्सरचतुर्मासगामिनामुदये । निर्यगनरगतिहेतूनां, विरतिं च वमन्ति द्विविधामपि ॥ १९॥ सज्वलनानां पक्षानुगामिनां देवगतिनिमित्तानाम् । उदये व्रतातिचारः. ते सम्यक्त्वादीन् न हिघ्नन्ति ॥२०॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 320