Book Title: Contribution Of Jaina Writers To Nyaya Vaisesika Literature
Author(s): J N Jaitley
Publisher: J N Jaitley

Previous | Next

Page 21
________________ Contribution of Jaina Writers etc. 125 The following passages from an unknown work on the Vaiseșika school show his detailed study of the school. यदप्यात्मनो विभुत्वसाधनं कैश्चिदुपन्यस्तम् । अदृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कर्म आरभते, एकद्रव्यत्वे सति क्रियाहेतु गुणत्वात्, यो य एकद्रव्यत्वे सति क्रियाहेतुगुणः सस स्वाश्रयसंयुक्ते, आश्रयान्तरे कर्म आरभते यथा वेगः, तथा चादृष्टम्, तस्मात् तदपि स्वाश्रयसंयुक्ते आश्रयान्तरे कर्म आरभते इति । न चासिद्धं क्रियाहेतुगुणत्वम् ; अग्नेरूद्धज्वलनम्, वायोस्तिर्यक्पवनम्, अणुमनसोश्चाद्यं कर्म देवदत्तविशेषगुणकारितम्, कार्यत्वे सति देवदत्तस्योपकासत्वात् पाण्यादिपरिस्पन्दवत्, एकद्रव्यत्वं चैकस्यात्मनस्तदाश्रयत्वात्, एकद्रव्यमदृष्टम् विशेषगुणत्वात् शब्दवत् । . एकद्रव्यत्वात् इत्युच्यमाने रूपादिभिर्व्यभिचारस्तनिवृत्त्यर्थं 'क्रियाहेतुगुणत्वात्' इत्युक्तम्। 'क्रियाहेतुगुणत्वात् इत्युच्यमाने मुशलहस्त संयोगेन स्वाश्रयासंयुक्तस्तम्भादिचलनहेतुना व्यभिचारः तन्निवृत्त्यर्थम् 'एक द्रव्यत्वे सति' इति विशेषणीयम् । एकद्रव्यत्वे सति क्रियाहेतु गुणत्वात्' इत्युच्यमाने स्वाश्रयासंयुक्त लोहादिक्रियाहेतुनाऽयस्कान्तेन व्यभिचारः तन्निवृत्त्यर्थं गुणत्वात् इत्यभिधानम् सम्मति. टी. ५१२४-पं. १५ This is clearly the view-point of the Vaišeşikas. यस्त्वाह 'सदुपलम्भकप्रमाणगम्यत्वं षण्णामस्तित्वमभिधीयते तच्च षट्पदार्थविषयं ज्ञानं तस्मिन्सति सत् इति व्यवहारप्रवृत्तेः । एवं ज्ञानजनितं ज्ञेयत्वम् ; अभिधानजनितम् अभिधेयत्वम् । इत्येवं व्यतिरेकनिबन्धना षष्ठीसिद्धा। न चाऽनवस्था, न च षटपदार्थान्तर व्यतिरिक्तपदार्थान्तरप्रसक्तिः, ज्ञानस्य गुणपदार्थेऽन्तरभावात् । सन्मति. टी. पृ. ५६६१-पं. १४ He, at various places, refers also to Nyāyasūtra, Vaišeşikasūtra, their authors Aksapāda and Kanada, Prasastamati, the author of Vaisesikabhaşya and many others. Vādī Devasūri (11th-12th Cen. A.D.) abd Ācārya Hemacandra (12th Cen. A.D.) After Abhayadevasūri we come to two great logicians of the Svetāmbara sects, Devasūri and Ācārya Hemacandra. Devasūri got the epithet Vädī because he in an open debate held at the court of Siddharāja Jayasimha, a Solanki king of Gujarat, defeated a great dialectician named Kumudacandra of the Digambara sect. Vadi Devasüri's Pramānanayatattvālokālankāra with his own commentary Syādvādaratnākara is an epoch-making work on Jaina logic. The following passages from this work will show not only his detailed study of Nyāya and Vaisesika schools, but also his mastery over the dialectical method. शङ्करन्याय भूषणकारावाचक्षाते 'यो हि भावो यावत्या सामया गह्यते तदभावोऽपि तावत्य वेत्यालोक गहणसामग्रया गृह्यमाणं तमस्तदभाव एव' तदपि न किञ्चित् तयोग्रहण सामग्र्या गृह्यमाणस्यालोकस्यैव तदभावताप्रसङ्गेना नैकान्तिक वात् । स्या. र. ५. ८५२. पं. ८

Loading...

Page Navigation
1 ... 19 20 21 22 23 24