Book Title: Contribution Of Jaina Writers To Nyaya Vaisesika Literature
Author(s): J N Jaitley
Publisher: J N Jaitley

Previous | Next

Page 23
________________ Contribution of Jaina Writers etc. 127 व्यभिचारः । न च संयुक्तसंयोगादिः सन्निकर्षस्तत्र कल्पयितुं शक्यते अतिप्रसङ्गादिति । प्र. मी. सू. १-१-२९. पृ. २२-२३ While refuting the definition of Pratyakşa given by the Naiyāyikas in the above passage, he draws our attention to the change in the interpretation of the Sūtra made by scholars like Trilocana and Vacaspati Miśra. His method resembles that of the old Bhāşyakāras like Vätsyāyana and others. Mallişeņasūri (13th Cen. A.D.): Ācārya Mallişeņasūri, the author of the famous treatise Syādvādamañjarī, a commentary on Anyayoga-Dvātrimśikā of Ācārya Hemacandra, was also a great logician of the 13th Cen. A.D. As usual, he also studied the different works of Indian philosophical systems. In his Syādvādamañjarī his detailed study of Nyāya-Vaiseșika systems and their influence on his style are quite patent. The following passage will show the same : यत्तावदुक्तं परैः ‘क्षित्यादयो बुद्धिमत्कर्तृकाः कार्यत्वाद् घटवदिति' । तदयुक्तम् व्याप्तेरग्रहात् । साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति सर्ववादिसंवादः । स चाऽयं जगन्ति सुजन सशरीरोऽशरीरो वा स्यात् । सशरीरोऽपि किभस्मदादिवदृश्यशरीरदिशिष्ट उत पिशाचादिवददृश्यशरीरविशिष्ट: ? प्रद प्रथमपक्षे प्रत्यक्षबाधः, तमन्तरेणाऽपि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ कार्यत्वस्य दर्शनात् प्रमेयत्वदिवत् साधारणानकान्तिको हेतुः । द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य महात्म्यविशेषः कारणम्, आहोस्विदस्मदाद्यदृष्टवैगुण्यम् ? प्रथमप्रकार: कोशपानप्रत्यायनीयः, तत्सिद्धौ प्रमाणाभावात् इतरेतराश्रयदोषापत्तेश्च । सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतप्यं, तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वैतीयिकस्तु प्रकारो न सञ्चरत्येव विचारगोचरे, संशयानिवृत्तेः । किं तस्यासत्वाददृश्यशरीरत्वं वान्ध्येयादिवत्, किं वाऽम्यदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाभावात् । अशरीरश्चेत्तदा दृष्टान्तदाान्तिकयोर्वैषम्यम् । घटादयो हि कार्यरूपाः सकर्तृका दृष्टाः । अशरीरस्य च सनस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् आकाशादिवत् । तस्मात सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोाप्त्यसिद्धिः। किं च त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः । धर्म्यकदेशस्य तरुविद्युदभ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधित-धर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिज्जगतः कर्तेति । स्या. म. पृ. २४ (आनन्दशङ्कर ध्रुवजी सम्पादित) From his style it becomes clear that he is influenced by Udayanācarya. Upādhyāya Yašovijayagani (17th Cen. A.D.) After Mallişeņa, Upādhyāya Yasovijayagani is a logician of eminence.1 Like Haribhadrasūri, he was also a prolific writer in the history of Jaina 1 For the list of the works and life of Upadhyāya Yašovijayagaņi vide "Jaina Sahityano Itihāsa" p. 624-646.

Loading...

Page Navigation
1 ... 21 22 23 24