Book Title: Concept of Jiva in Jaina Philosophy
Author(s): J C Sikdar
Publisher: Z_Aspect_of_Jainology_Part_3_Pundit_Dalsukh_Malvaniya_012017.pdf

View full book text
Previous | Next

Page 21
________________ 116 48. 49. 50. J. C. Sikdar Ibid., 8. 3. 325. "Na jāyate mṛyate vā kādācinnāyaṁ bhūtvā bhavitā vā na bhūyaḥ / Ajo nityaḥ śāśvato'yam purano na hanyate hanyamāne sarire //", Gita, II. 20. "Nainam chindanti sastrāņi nainam dahati pāvakaḥ / na cainaṁ kledayantyapo na śoşayati marutaḥ //", 51. "Acchedyo'ayamadahyo'ayamakledyo 'asoşya eva ca Nityaḥ sarvagataḥ sthanuracalo' ayam sanātanaḥ 52. VP, 9. 33. 387. Ibid., II. 23. Gitā, II. 24. 53: "Nityaḥ sarvagataḥ sthānuracalo 'ayam sanātanaḥ 54. "Vāsāmsi, jirṇāni yathā vihāya navāni gṛhṇāti naro'aparāņi / Tathā sarīrāṇī vihāya jirṇānyanyāni samyāti navāni dehi //", Ibid., II. 22. Gitā, II. 24 55, VP., 2. 1. 91. 56. "Atha matam-jñānasya samaväyikāraṇamātmā, na śariram, atastasya kāryaikadeśatā na yukteti, tacca na śarirātmanorekantenāvibhāgāt Samsarinah /",--Viseṣāvaśyakabhāṣya p. 12. 57. "Hetumadanityamavyāpi sakriyamanekamāśritaṁ lingam / Savayavaṁ paratantraṁ vyaktaṁ viparitamavyaktaṁ //", SK., 10. 58. "Jananamaraṇakaraṇāṇāṁ pratiniyamādayugapatravṛtteśca / puruṣabahutvam siddhaṁ traigunyaviparyayaccaiva ||", SK., 18. 59. "Tasmacca viparyāsāt siddham sākṣitvamasya puruṣasya/ Kaivalyam madhyasthyam drastṛtvamakartṛbhāvaśca //", SK., 19. 60. "Pūrvotpannamasaktaṁ niyataṁ mahadādisūkṣmaparyantam/ Samsarati nirupabhogam bhāvairadhivāsitam lingam//", SK., 40; See also the preface of Ganadharavada, pp. 12, 21. Jain Education International 61. "Tasmāt na badhyate napi mucyate napi samsarati kaścit / Samsarati badhyate mucyate ca nānāśrayā prakṛtiḥ //", SK., 62; "Citram yathāśrayamṛte sthāṇvādibhyo yathā vinā chāyā / Tadvadvinā viseṣaih na tiṣṭhati nirāśrayam lingam ||", Ibid., 41. 62. Ibid., 62. 63. Ibid., 40. 64. "Puruṣārthahetukamidaṁ nimittanaimittikaprasangena / Prakṛtervibhutvayoganna ṭavadvyavatiṣṭhate lingam ||" Ibid., 42. 65. "Vyavasthāto nānā ", VS., 3.2.20; "Sastrasāmarthyācca", Ibid., 3.2.21. "Vibhavanmahānākāśastathācātmā ", Ibid., 7.1.22. 66. 67. "Anāśritatvanityatve cānyatrāvayavidravyebhyaḥ /", PPBhi., "Dravyasādharmyaprakarana", Setu, p. 390. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24