Book Title: Chintan Haim Sanskrit Shabda Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 12
________________ पुंलिङ्ग (अकारान्त) । चिन्तन हैम संस्कृत शब्दरूपकोश वीर: वीरम् वीरेण वीराय पुंलिङ्ग (वीर. पु. महावीर) (अकारान्त) (चन्द्र. पु. चन्द्र ) वीरौ वीराः चन्द्रः चन्द्रौ वीरान् चन्द्रम् . वीराभ्याम् चन्द्रेण चन्द्राभ्याम् वीरेभ्यः चन्द्राय चन्द्रात् वीरयोः चन्द्रस्य चन्द्रयोः चन्द्राः चन्द्रान चन्द्रैः चन्द्रेभ्यः वीरैः वीरात् वीरस्य वीराणाम् वीरे वीरेषु चन्द्रे चन्द्राणाम् चन्द्रेषु चन्द्राः ! वीर! वीरौ! . वीराः! चन्द्र! चन्द्रौ ! ( मयूर. पु. मोर) . राजा मयूरः मयूरौ मयूराः । नृपो " . . मयूरान् (नृपः नृपम् नृपेण नृपाः नृपान् नृपैः नृपेभ्यः नृपाभ्याम् मयूराभ्याम् मयूरैः - मयूरेभ्यः नृपाय मयूरम् मयूरेण मयूराय मयूरात् मयूरस्य मयूरे मयूर! मयूरयोः नृपयोः नृपात् नृपस्य नृपे ( नृप! मयूराणाम् मयूरेषु मयूराः! " नृपाणाम् नृपेषु नपाः! मयूरौ! - नृपौ! (नर. पु. माणस ) पुत्र. पु. पुत्र ) नरौ पुत्री नराः नरान् पुत्रः पुत्रम् पुत्राः पुत्रान् पुत्रैः पुत्रेभ्यः नराभ्याम् नरैः नरम् नरेण नराय नसत् नरस्य पुत्राभ्याम् पुत्रेण पुत्राय नरेभ्यः पुत्रात् नरयोः पुत्रस्य पुत्रयोः पुत्राणाम् मरे - नराणाम् नरेषु नराः! पुत्रेषु नर! नरौ! . पुत्र। पुत्रौ! पुत्राः !


Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80