Book Title: Chintan Haim Sanskrit Shabda Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
पुंलिङ्ग (अकारान्त)
।
चिन्तन हैम संस्कृत शब्दरूपकोश
वीर:
वीरम् वीरेण वीराय
पुंलिङ्ग (वीर. पु. महावीर)
(अकारान्त) (चन्द्र. पु. चन्द्र ) वीरौ वीराः चन्द्रः चन्द्रौ वीरान्
चन्द्रम् . वीराभ्याम्
चन्द्रेण चन्द्राभ्याम् वीरेभ्यः चन्द्राय
चन्द्रात् वीरयोः
चन्द्रस्य चन्द्रयोः
चन्द्राः चन्द्रान चन्द्रैः चन्द्रेभ्यः
वीरैः
वीरात्
वीरस्य
वीराणाम्
वीरे
वीरेषु
चन्द्रे
चन्द्राणाम् चन्द्रेषु चन्द्राः !
वीर!
वीरौ! .
वीराः!
चन्द्र!
चन्द्रौ !
( मयूर. पु. मोर)
. राजा
मयूरः
मयूरौ
मयूराः ।
नृपो
" . .
मयूरान्
(नृपः
नृपम् नृपेण
नृपाः नृपान् नृपैः नृपेभ्यः
नृपाभ्याम्
मयूराभ्याम् मयूरैः
- मयूरेभ्यः
नृपाय
मयूरम् मयूरेण मयूराय मयूरात् मयूरस्य मयूरे मयूर!
मयूरयोः
नृपयोः
नृपात् नृपस्य नृपे ( नृप!
मयूराणाम् मयूरेषु मयूराः!
"
नृपाणाम् नृपेषु नपाः!
मयूरौ! -
नृपौ!
(नर. पु. माणस )
पुत्र. पु. पुत्र
)
नरौ
पुत्री
नराः नरान्
पुत्रः पुत्रम्
पुत्राः पुत्रान् पुत्रैः पुत्रेभ्यः
नराभ्याम्
नरैः
नरम् नरेण नराय नसत् नरस्य
पुत्राभ्याम्
पुत्रेण पुत्राय
नरेभ्यः
पुत्रात्
नरयोः
पुत्रस्य
पुत्रयोः
पुत्राणाम्
मरे -
नराणाम् नरेषु नराः!
पुत्रेषु
नर!
नरौ! .
पुत्र।
पुत्रौ!
पुत्राः !

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80