Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । जल्पकल्पतरुरेष निर्मितः कल्पयत्यभिचिन्तित फलम् ।
जल्पितो हि मुधिया सुधीगणैर्लभ्यमप्यमलं रसोत्तमम् ॥ तत्र प्रथममेव ग्रन्थसन्दर्भभारम्भे तदसमापनकारणविघ्नविनाशनपरमाताचारपरम्परापरिमाप्तमङ्गलाचरणमुचितमिति तदाचरणीयत्वे प्रचुरतरविघ्नशङ्काशङ्कितचेतसा प्रचुरतरविघ्नभनाय प्रचुरतरमङ्गलमेव शिप्यशिशिक्षयिषया प्रत्यध्यायमग्रतोऽथशब्दोपादानेनाचचार। . तत्रादावेवोक्तसङ्गत्या दीर्घजीवितस्य अतिशयप्रयोजनकखात् तन्निदानस्थानत्वेन दीर्घजीवितीयाध्यायस्य प्राधान्याद, व्याख्यारम्भे प्रथमं मङ्गलमाचरति । अथात इत्यादि।-अथशब्दो मङ्गलार्थः। यत्किञ्चित् कम्ोपक्रमे विघ्नोपशमाय मङ्गलमेवाचरणीयमिति प्रसिद्धसिद्धान्ते भगवता जगद्विधात्रा वर्णात्मकशब्द सिमुक्षया प्रेरितेन प्राणवायुना हृदिस्थितेनवोदें, चलता कण्ठस्थितोदानपवनेन मिलता प्रयत्नविशेषेणाहतादेव कण्ठादुत्पाद्यमानस्य तस्य
ओकारस्य चाग्र एवाविर्भावात् । ___ अत इत्येतत् तु अवच्छिन्ने सामीप्यावच्छिन्ने वा बुद्धिरथे शक्तायुव्वेदीयतत्रोपस्थापकादेतच्छब्दादधिकरणे सप्तम्यास्तसिल , तेन अत्र आयुर्वेदीयतन्त्र वान्। तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्रिस्थानात्मकेऽभिधातव्ये निखिलतन्खप्रधानार्थाभिधायकतया श्लोकस्थानमेवाने वक्रव्यममन्यत। वक्ष्यते हि 'इलोकस्थानं समु. द्दिष्टं तन्खस्यास्य शिरःशुभम्। चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः" इति। .
तत्र च सूतस्थानेऽप्युत्पन्नरोगग्रहणे स्वरया रोगोपघातिभेषजाभिधायिचतुष्केऽभिधातम्ये निखिलतन्त्रवीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्तपंङ्गप्रयोजनबदायुर्बेदागमादेरभिधायक दीर्घजीवितीयमध्यायमभिधातुमारब्धवान् ।
श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसम्बन्धोपदर्शक श्रोतृबुद्धिसमाधानाय ब्याख्यानप्रतिज्ञापरमष्टपदम् अष्टसंख्याया मङ्गलवेनादौ सूखं निवेशितवान् “अथातो दीर्घ जीवितीयमध्याय व्याख्यायामः" इति । यतो निरभिधेये सप्रयोजने कचटतपादौ साभिधेये वा प्रयोजनशून्ये काकदन्तपरीक्षादौ प्रभावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजनेऽभिधातव्ये ; यदुक्त "अभिधेयफलज्ञान-विरहस्तिमितोद्यमाः। श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः"। अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थञ्चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः सम्बन्धः प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः। ...
तत हाभिधेयं हिताहितादिरूपेणायुः, वक्ष्यते हि " हिताहितं सुख दुःखमायुस्तस्य हिताहितम् । मानञ्च तच्च यखोक्रमायुर्वेदः स उच्यते” इति, । अव च सर्वाभिधेयावरोधो यथास्थानमेव व्य परणीयः। प्रयोजन धातुसाम्यम्, यथोक्त “धातुसाम्यक्रिया चोका तन्त्रस्यास्य प्रयोजनम्"
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 1204