Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानस्य सूचीपत्रम् । विषयाः पृष्ठे पडतो विषयाः पृष्ठे पङ्क्तो षडूसानां विज्ञानोपायाः ... ९७७ १ उपवासादिक्लिष्टानामनुगनविधिः ११०० . ३ निद्देशः विरुद्धाहाराणां ... ९४२ ३ रोगभेदेनानुपानविधिः ... ११०० ५ विरुद्धाहारजरोगाणां निर्देशः .. ९८८ अनुपानकागि ... ११०० ९ तेषां चिकित्सासूत्रम् ... ९८८ ९ उदकानुपानायोग्यानां निर्देशः ११०१ ७ अध्यायार्थोपसंहारः ... ९८९ ६ अनुक्तद्रव्याणां नामादिनिर्णये ___उपदेशः ... ... ११०३ सप्तविंशोऽध्यायः। | अनुक्तान्नपानगुणज्ञानकारणानि ११०४ अन्नपानविधिरध्यायः ... ९९२ . २ चरलक्षणम् ... ... .११०४ विधिविहितानपानानां गुणाः . ९९२ ४ प्राणिनां गुरुलघुत्वे हेतुः ... ११०४ ४ द्रव्याणां गुणकम्मभिरुपदेशः... ९९५ अवयवानामुत्तरोत्तरगुरुत्वनिर्देशः ११०५ वर्गाणां संग्रहः ... ९९८ । स्वभावतो गुरुलघुद्रव्याणां निर्देशः ११०५ ५ शूकधान्यवर्गः ... ९९० धातु-क्रिया-लिङ्ग-प्रमाण-संस्कारशमीधान्यवर्गः ... १००५ मात्राणां परीक्षाप्रयोजनम् ११०६ । मांसवर्गः ... ... १००९ हितभोजने उपदेशः ... ११०९ ३ वारिशयवर्ग: ... १०२३ ३ हितभोजनस्य फलम् ... १११० । शाकवर्गः १०२७ अन्नप्रशंसा ... ... १११२ फलवर्गः , अध्यायार्थोपसंहारः .. १११३ । हरितवर्गः १०४३ ५ अष्टाविंशोऽध्यायः । मद्यवर्गः १०४७ अम्बुवर्गः ... १०५२ १ विविधाशितपीतीयोऽध्यायः ... १११४ २ गोरसवर्गः ... ... १०६११ , विविधाशितपीतस्य पचनव्यापारः इ विकारको वर्गः १०७१ कर्माणि च ... १११४४ कृतान्नवर्गः ... ... १०७७१ धात्वाहारनिर्देशः ... १११६१ आहारयोगी वर्गः .. ... १०८९ आहारस्य द्विविधफलनिर्देशः .. १११६ १ शूकधान्यादीनामवस्थाभेदेन गुण किट्टपोष्याणि ... ... ५११६ निर्देशः ... ... १०९६१ रसपोष्याणि ... ... १११७ वर्जनीयमांसानां निर्देशः ... १०९७ प्रसादाख्यधातुभ्योमलानां विशेषः ११२२ ३ मांसगुणाः ... ..... १०९७ ३ अपररोगप्रकृतीनां निर्देशः ... ११२४ ४ वर्जनीयशाकफल-हरितानां न्याध्यासहन्याधिसहशरीराणां निर्देशः ... ... १०९८ ३ निर्देशः ... ... ११२६३ सामान्यतोऽनुपानविधिः ... १०९९ १ व्याधीनां मृदुदारुणत्वादी हेतुः ११२७ । दोषभेदेनानुपानविधिः ... ११००१ रसरक्तादिदोपजरोगाणां निर्देशः ११२८ ५ cm 20.. . . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1204