Book Title: Char Jin Stutio Author(s): Dhurandharvijay Publisher: ZZ_Anusandhan View full book textPage 2
________________ April 2003 चार जिनस्तुतिओ (१) श्रीआदिनाथस्तुति कुटुम्बनामगर्भिता ॥ श्रीगुरुभ्यो नमो नमः ॥ — जयकर जन्तुकृपालय ! पालय नतमुनिचन्द्र । ऋषभजिनार्कसनाभि-र्नाभिकुलाम्बरतन्द्र (चन्द्र) ||१|| काका-काकीर्णोद्धर मामामामिलितः । सासूनृतमरूपम ! ससुरोमामिलितः ॥२॥ जयजयरवनन्दीकरो दिक्क रिविमलयशः । भाभो - भाभी रतिकर ! दादो- दादिविशम् ॥३॥ देवर-दावलि दीधिति-निर्जितदाडिमबीज ! । भाइनवाणी वितरतु रोगाद्यशुभन्रीज ॥४॥ भतरीजीवसुखावह ! भाणेजीवनदः । रक्ष शुभाणेजो जय कारकजीवनदः ||५|| शालीकृतशिव ! शालो- देशनीतिकरः । ज्येष्टभवोदधितारक ! जेठानीतिहरः ||६|| मासुखमाशीर्वादो बहुशिवसुखभरतार | सुकृतलतापल्लवना बहनीरदवरतार ||७|| (त्रिभिर्विशेषकम् ) भोजाईति प्रशामक ! रेफइतात्तिविलाप ! | ज्ञानजमाइभगतिधर देहि सुकृतमाबाप ॥८॥ सुजनानन्दरजोज्झित ! नानन्दरिपुकन्द ! | दर्शतस्तव जिनवर ! मादृश एष ननन्द ||९|| श्रीमद्वाचकलब्धिसागरगुरोः शिष्याणुना भक्तिना नीतः संस्तुतिगोचरं जिनपतिः श्रीमत्कुटुम्बाह्वया । Jain Education International For Private & Personal Use Only 19 www.jainelibrary.orgPage Navigation
1 2 3 4 5 6