________________
April 2003
चार जिनस्तुतिओ
(१) श्रीआदिनाथस्तुति कुटुम्बनामगर्भिता
॥ श्रीगुरुभ्यो नमो नमः ॥
—
जयकर जन्तुकृपालय ! पालय नतमुनिचन्द्र । ऋषभजिनार्कसनाभि-र्नाभिकुलाम्बरतन्द्र (चन्द्र) ||१||
काका-काकीर्णोद्धर मामामामिलितः । सासूनृतमरूपम ! ससुरोमामिलितः ॥२॥
जयजयरवनन्दीकरो दिक्क रिविमलयशः । भाभो - भाभी रतिकर ! दादो- दादिविशम् ॥३॥ देवर-दावलि दीधिति-निर्जितदाडिमबीज ! । भाइनवाणी वितरतु रोगाद्यशुभन्रीज ॥४॥ भतरीजीवसुखावह ! भाणेजीवनदः । रक्ष शुभाणेजो जय कारकजीवनदः ||५|| शालीकृतशिव ! शालो- देशनीतिकरः । ज्येष्टभवोदधितारक ! जेठानीतिहरः ||६||
मासुखमाशीर्वादो बहुशिवसुखभरतार | सुकृतलतापल्लवना बहनीरदवरतार ||७|| (त्रिभिर्विशेषकम् )
भोजाईति प्रशामक ! रेफइतात्तिविलाप ! |
ज्ञानजमाइभगतिधर देहि सुकृतमाबाप ॥८॥
सुजनानन्दरजोज्झित ! नानन्दरिपुकन्द ! | दर्शतस्तव जिनवर ! मादृश एष ननन्द ||९|| श्रीमद्वाचकलब्धिसागरगुरोः शिष्याणुना भक्तिना नीतः संस्तुतिगोचरं जिनपतिः श्रीमत्कुटुम्बाह्वया ।
Jain Education International
For Private & Personal Use Only
19
www.jainelibrary.org