Book Title: Chandraraj Charitram
Author(s): Bhupendrasuri, Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
चन्द्रराजचरित्रम्
-
प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म
अथ श्रीचन्द्राराजसंस्कृतचरित्रस्य प्रथमे परिच्छेदे श्रीचन्द्रकुमारस्य जन्म
अस्ति किलास्मिंस्त्रिलोके चतुर्दशराजलोकानां मध्ये तिर्यग्लोकः, यस्य विस्तार एकस्य राजलोकस्याऽस्ति । अस्योर्ध्वाधोविस्तारोऽष्टादशशतयोजनप्रमाणोऽस्ति । अस्य मध्ये जम्बूनामद्वीपो वर्तते, अयं स्थालीव वर्तुलाकारो लक्षयोजनप्रमाणश्चकास्ति । अस्य चतुर्दिक्षु अगणितद्वीपसमुद्राः सन्ति ते च वलयाकृतयः । जम्बूद्वीपस्योत्तरे भागे जम्बूवृक्षैः सुशोभितं कुरुक्षेत्रमस्ति, अतोऽस्य जम्बूद्वीपमिति नाम प्रसिद्धम् । जम्बूद्वीपे सप्तक्षेत्राणि मध्ये मेरुरन्ये च षड्वर्षधरपर्वताः सन्ति । अस्य दक्षिणभागेऽष्टम्याश्चन्द्राकृति भरतक्षेत्रमस्ति, तच्च सिद्धाचलादिमहातीर्थानामाश्रयत्वात्सर्वक्षेत्रेषु श्रेष्ठतमं गण्यते । वैताढ्यपर्वतेन गङ्गासिन्धुनदीभ्यां च षड्भागेषु विभक्तमस्ति, उक्तयोर्नद्योश्चतुर्दशसहस्रमिता नद्यः पतन्ति । भरतक्षेत्रे द्वात्रिंशत्सहस्र प्रमिता देशा विराजन्ते येषु सार्धपञ्चविंशतिदेशा आर्याश्चान्ये सर्वेऽनार्याः सन्ति । भरतक्षेत्रस्य षट्खण्डेषु दाक्षिणात्यमध्यखण्डस्य प्राच्यप्रदेशो रमणीयतरोऽस्ति, सूर्याचन्द्रमसौ तत्रैवोदयेते । चन्द्रस्य तद्देशसंचरणादेव षोडशकलाप्राप्तिर्भवति । जगत्पावनी गङ्गापि तत्रैव भरते प्रवहति, अस्य महामहिमदेशस्य मध्यभागे रमणीयतराऽऽभापुरीनामनगरी बभूव । यस्याः सौन्दर्यं विलोक्य लङ्काऽलकादिनगर्योऽपि लज्जां प्राप्तवत्यः । अस्यां चतुरशीतिसङ्ख्याकं चतुष्पथं चतुर्भागेषु महोन्नतः प्राकारो मध्ये महेभ्यानां निवासश्चासीत् । तत्रत्याः सर्वे दानवीराः कृपणास्तु
I
I
|| 3 ||

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 338