Book Title: Chand Drushti se Dashashrut Skandha Niryukti Path Nirdharan Author(s): Ashok Kumar Singh Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf View full book textPage 3
________________ Vol. III - 1997-2002 छन्द-दृष्टि से दशाश्रुतस्कन्धनियुक्ति... २६९ को यहाँ उद्धत किया जा रहा है - "कहं पुण सत्तरी? चउण्हं मासाणं सवीसं दिवससतं भवति, ततो सवीसतिरातो मासो पण्णासं दिवसा सोधिता सेसा सत्तर दिवसा । जे भद्दवयबहुलस्स दसमीए पञ्जोसवेंति तेसिं असीति दिवसा जेट्ठोग्गहो, जे सावणपुत्रिमाए पञ्जोसर्विति तेसिं णं णउत्ति दिवसा मज्झि जेट्ठोग्गहो, जे सावणबहुलदसमीए ठिता तेसिं दसुत्तरं दिवससतं जेट्ठोग्गहो, एवमादीहिं पगारेहिं वरिसारत्तं एगखेत्ते अच्छित्ता कत्तियचाउम्मासिए णिगंतव्वं । अथ वासो न ओरमति तो मग्गसिरे मासे जद्दिवसं पक्कमट्टियं जातं तद्दिवसं चेव णिग्गंतव्वं, उक्कोसेण तिन्नि दसराया न निग्गच्छेञ्जा । मग्गसिरपुन्निमा एत्तियं भणियं होइ मग्गसिरपुत्रिमाए परेण जइ विप्लवंतेहिं तहवि णिगंतव्वं । अध न निग्गच्छंति ता चउलहुगा । एवं पंचमासिओ जेट्ठोग्गहो । - द. चू.१० कहं सत्तरी ? उच्यते - चउण्हं मासाणं वीसुत्तरं दिवससयं भवति - सवीसतिमासो पण्णासं दिवसा, ते वीसुत्तरसयमज्झाओ सोहिया, सेसा सत्तरी ।। जे भद्दवयबहुलदसमीए पज्जोसवेंति तेसि असीतिदिवसा मज्झिमो वासकालोग्गहो भवति । जे सावणपुण्णिमाए पज्जोसविति तेसिं णउति चेव दिवसा मज्झिमो चेव वासकालोग्गहो भवति । जे सावण बहुलदसमीए पज्जोसवेंति तेसिं दसुत्तरं दिवससयं मज्झिमो चेव वासकालोग्गहो भवति । जे आसाढपुण्णिमाए पज्जोसर्विति तेसिं बीसुत्तरं दिवससयं जेट्ठो वासुग्गहो भवति । सेसंतरेसु दिवसपमाणं वत्तव्यं । एवमादिपगारेहिं वरिसारत्तं एगखेते अच्छिता कत्तियचाउम्मासियपडिवयाए अवस्सं णिग्गंतव्वं । अह मग्गसिरमासे वासति चिक्खल्लजलाउला पंथा तो अववातेण एक्कं उक्कोसेणं तिण्णि वा - दस राया जाव तम्मि खेत्ते अच्छंति, मार्गसिरपौर्णमासीयावदित्यर्थः । मग्गसिरपुण्णिमाए जं परतो जति वि सचिखल्ला पंथा वासं वा गाढं अणुवरयं वासति जति विप्लवतेहिं तहावि अवस्सं णिग्गंतव्वं ! अह ण णिग्गच्छंति तो चउगुरुगा! एवं पंचमासितो जेटोग्गहो जातो ॥३१५५॥ - नि. भा. चू.१२ ताहे जाओ असंचईआउ रवीरदहीतोगाहिमगाणिय ताओ असंचइयातो घेप्पंति संचइयातो ण घेप्पंति घततिलगुलणवणीतादीणि । पच्छा तेसिं खते जाते जता कझं भवति तदा ण लब्भंति तेण ताओ ण घेप्पंति । अह सडा णिबंधेण निमंतेति ताहे भण्णति । जदा कज्जं भविस्सति, तदा गेण्हीहामो । बालादि-बालगिलाणवुड्सेहाण य बहूणि कञ्जाणि उप्पति, महंतो य कालो अच्छति, ताहे सड्ढा तं भणंति-जाव तुब्भे समुद्दिसध ताव, अस्थि चत्तारि वि मासा । ताहे नाऊण गेण्हंति जतणाए, संचइयंपि ताहे घेप्पत्ति, जधा तेसिं सड्डाणं सड्ढा वडंति अवोच्छिने भावे चेव भणंति होतु अलाहिं पञ्जतंति ! सा य गहिया थेरबालदुब्बलाणं दिञ्जति, बलियतरुणाणं न दिञ्जति, तेर्सि पि कारणे दिञ्जति, एवं पसत्थविगतिग्गहणं । अप्पसत्था ण घेत्तव्वा । सावि गरहिता विगती कञ्जेणं घिप्पति । इमेणं 'वासावासं पञ्जोसविताणं अत्थेगतियाणं एवं वुत्तपुव्वं भवति, अत्थो भंते गिलाणस्स, तस्स य गिलाणस्स वियडेणं पोग्गलेण वा कझं से य पुच्छितव्वे, केवतिएणं मे अट्ठो जं से पमाणं वदति एवतिएणं मम कञ्ज तप्पमाणतो घेत्तव्वं । एतंमि कञ्जे वेञ्जसंदिसेण वा, अणत्थ वा कारणे आगाढे जस्स सा अस्थि सोवि न विञ्जति तं च से कारणं दीविञ्जति । एवं जाइति स माणे लभेजा जाधे य तं पमाणं पत्तं भवति जं तेण गिलाणेण भणितं ताहे भण्णति-होउ अलाहित्ति वत्तव्वं सिया, ताहे तस्यापि प्रत्ययो भवति, सुव्वंतं एते गिलाणट्टयाए मगंति, न एते अप्पणो अट्ठाए मग्गंति । जति पुण अप्पणो अट्ठाते मग्गंता तो दिञ्जतं पडिच्छंता जावतियं दिञ्जति, जेवि य पावा तेसि पडिघातो कतो भवति । तेवि जाणंति, जधा तिन्नि दत्तीउ गेहंति सुव्वंतं गिलाणट्ठाए सेणं एवं वदंतं अण्णाहि पडिग्गहेहि भंते तुमंपि भोक्खसि वा पाहिसे वा, एवं से कप्पति पडिग्गाहित्तए नो से कप्पति गिलाण णीस्साए पडिग्गाहित्तए, एवं विगतिट्ठवणा गता ।। - द. चू.१०१२ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11