Book Title: Bhisshaka Karma Siddhi
Author(s): Ramnath Dwivedi
Publisher: Ramnath Dwivedi

View full book text
Previous | Next

Page 778
________________ भिषकर्म-सिद्धि श्रीधर्मदासेन च शिक्षिताः पुनः शिष्या बभूवूर्वहुनामधेयाः । जातो गुरोर्ज्ञानविशेपयुक्तः श्रीसत्यनारायण शास्त्रिवैद्यः ॥ काशीद्विजश्रेष्ठ सुपूज्य वंशे चांशेन धन्वन्तरिरादिदेवः । श्रीसत्यनारायणशास्त्रिवर्यो जातः शरीरी वृतुशास्त्रराशिः ॥ गुरोर्गृहीतामथ वैद्यविद्यां पारायणेन प्रगुणीप्रकुर्वन् । अभ्यासयोगेsपि सदानुरक्तः परं प्रतिष्ठां पदमारुरोह ॥ एवंविधैस्तैर्विविधैरुपायैराराधयामास गिरं शास्त्रश्रिया पूर्णतया वभासे मृजाभिरादर्श इवोज्ज्वलश्रीः ॥ प्रतापैः सम्पूज्यमानो बुधवैद्यवृन्दैः । विश्वविद्यालयायुर्निंगमालयेऽपि ॥ यथावत् । स्वल्पैश्च कालैर्वहुलैः प्राचार्यतां चानुबभूव अध्यापयामास च वैद्यविद्यां प्रोत्साहयन् साहसिकप्रवीरान् । शिष्यान्नवान्स्नातक वैद्यवर्गान् प्राच्यप्रतीच्या प्तसमस्त शिक्षान् ॥ तत प्ररोहा चहुधा विकीर्णा. शिष्यानुशिष्यैश्च परम्परायाम् । अष्टाङ्ग पूर्णा उभयज्ञरूपा लोकप्रशस्ता. पटुभावनाढ्याः ॥ कीर्त्तिदिवोदासकृता हितायुर्वेदे पुरा या प्रथिता तु काश्याम् । मनीषिणं तं समवाप्य सम्प्रत्यासादिता सा नवता स्वलिङ्गः ॥ श्रोतार्थसारेच पवित्रितश्रुतिः स्मृतेश्च सम्भेदसमेधितस्मृतिः । स पारगामी पथि तर्ककर्कशे जयी सदा जैमिनिशास्त्रविस्तरे ॥ वैशेषिके चाप्त विशेषशीलो बोधे च वेदान्तविदां विशारदः । काव्येतिहासपुराणपारगो योगे वर्णविनिर्णये किल ن तथाभ्यस्तसमस्ततन्त्रकः ॥ वाक्शासने देवाधिदेवेन्द्रपुरोहितोपमः । नत्या च दूरीकृतचापलः पुमान् विभ्रन् सदा यः सहजा प्रगल्भताम् ॥ कामं वभूवुरपरे भिपजः पृथिव्यां वैद्यान्विताऽभवदनेन वसुन्धरेयम् । आलम्बते कमपि नो कमला समृद्धं नारायणोरसि परं लभते प्रतिष्ठाम् ॥ रूपे नये तेजसि विक्रमे च तोषे च शान्त्या हरिणा समो गुणैः । काव्ये कविश्चन्द्रसमः सुदृश्यो बुद्धया गुरुवाग्निसमच शुद्धौ ॥ उदारतायां मनुवत्सुकीर्त्तितः प्रातीभ्यजुष्टच भृगोः समः पुनः । गभीरतायाञ्च महार्णवोपमो यः पार्थवत् पार्थिवपूजने रतः ॥ कृपालुतायाञ्च कृपावतारः प्रशिक्षणे साधु गुरुस्वभावः । मनस्वितायामसमो नरेन्द्रः वात्सल्यभावे जननीसमानः || धर्मेण धर्मस्तपसा कुमारः स्वाचारचार्वाचरणे च वेधाः ।

Loading...

Page Navigation
1 ... 776 777 778 779