Book Title: Bhisshaka Karma Siddhi
Author(s): Ramnath Dwivedi
Publisher: Ramnath Dwivedi

View full book text
Previous | Next

Page 777
________________ प्राचार्यपरम्परा प्रशस्तिः चिन्तामणेर्गणपतेस्समवाप्तमत्या केदारगौयनुगृहीतविवेकशक्तथा।। विद्यागुरोविभक्तः परमार्थभक्त्यासोऽहं प्रशस्तिमुचितां प्रणयेहऽरीत्या।। वृद्धत्रयीये समये व्यतीते गते क्रमे प्रौढचिकित्सकानाम् । प्रादुर्वभूवावनिमण्डलश्रीगंगाधरः सर्वनरेन्द्रमान्यः ।, यो' जल्पकल्पैश्वरकं ततान व्याख्याप्रसंगैर्विविधर्मनोहः। . कालक्रमेणाथ . त एव जाताः कल्पद्रमा मानववैद्यगोष्ठंथाम् ॥ वैद्यः सुविद्यो यशसानवद्यः सिद्धौ प्रसिद्धोप्यथ साधुवृत्तः । देवोपमः शिष्यगणरुपेतो बृहस्पतिश्चापरवद् बभासे ।। 'वेदानुशिष्टे पथि शिष्टजुष्टे संस्थापिते तस्य तु वैद्यपीठे । त्रिसूत्रसग्यकूत्तरबोधलुब्धाश्छात्राः शरण्यं तमुपेयिवांसः। सुशिक्षिता लब्धबलप्रतिष्ठाः सुस्नातकाः शास्त्रगिरासमेतः। हाराणचन्द्रो निखिलागमज्ञो राजेन्द्रसेनश्वरके विशिष्टः॥ श्रीधर्मदासश्चरकावतारः सश्यामदासो ' निखिलार्थवेत्ता । 'सर्वेऽभवन् सिद्धतमा नरा भुवि स्त्रीभिश्च पुम्भिः परिपूजिताः समः॥ अन्येऽपि , जाता महिमावदाताः परम्परा तां परिबृंहयन्तः। गुरोरधीताखिलवैद्यविद्याः पीयूपहस्ताः । कुशलाः क्रियासु॥ तेभ्यो नमस्कारपरः सदाऽहं श्रीधर्मदासान् प्रति भक्तिमावहे । गुरोगुरून् स्वान्नतिभिर्विशेषयन् स्वीयोचिता यत्खलु- पक्षपाताः ॥ "अधीतवान् यः सदशश्चतुर्भिवः समयं चरकं गुरुभ्यः। तञ्चारकं पाठनशीलमपथ सुदुलेभं चानुपमं । प्रशस्यम् ।। 'आविर्भवात्तस्य विबोधसिन्धोः प्रकाशनान्नूतनपाठशेल्याः। , पुनः प्रतिष्ठां यदवाप वेदः स्वायुर्हितात्मा भुवि विश्रुतो यः॥ "विद्यासमृद्धौ सततानुरागी शिष्योपकारे निरतः कृपालुः । वैद्यावतंसो मतिमान् सुधीरः स धर्मदासः कविराजराजः॥ एतैर्गुणैर्लब्धमना, महामना यो मालवीयः परमादरेण । स विश्वविद्यालयवैद्यविद्यालयस्य मूर्धन्यपदे - न्ययुक्त ॥ 'धनान्धकारावृतमाप्य तत्त्वं - प्रकाशयामास वचोमयूखैः। 'प्रकाशकस्तम्भमिवाब्धिमार्गे. सांयात्रिकाणां भिपजां नवानाम् ।।

Loading...

Page Navigation
1 ... 775 776 777 778 779