Book Title: Bhavsthiti Part 01
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ भवस्थिति: ] स्वोपज्ञश-प्रेमप्रभावृत्तिपरिकलिता भवस्थिति: [ २५ एवमेव जीवसमासवृत्तिसाक्षिण्यपि । इदानीं सोधर्मदेवस्याऽऽह - "पलिओवमं" इत्यादि, 'सौधर्मसुरस्य' प्रथमकल्पोत्पन्नदेवस्य जघन्यभवस्थितिः पत्योपमं ज्ञेया, तथात्वात् । उक्तश्च श्रीप्रज्ञापनायां चतुर्थे स्थितिपदे "सोहम्मे णं भंते ! कप्पे देवाणं केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेर्ण पलिओवमं” (सू०१०२/पत्र०१७६-१ ) इति । एवं ग्रन्थान्तरेष्वपि । अर्थशानदेवस्याऽऽह - "भवे" इत्यादि, 'ऐशानस्य' ऐशानसुरस्य जघन्यमवस्थिति: 'श्रभ्यधिकपल्यं' सातिरेकं पत्योपमं भवेत् , तज्जघन्यायुषस्तावन्मात्रत्वात् । उक्तश्च चतुर्थपदे"ईसाणकरपे देवाणं पुच्छा, गोयमा ! जहन्नेणं साइरेगं पलिओवमं" (सू०१०२/पत्र०१७६-२ ) इति । ¿ एवमन्य ग्रन्थेष्वपि ॥ १३॥ साम्प्रतं सनत्कुमारदेवस्या ऽऽह - "दोण्णि" इत्यादि, 'सनतकुमारस्य' सनत्कुमारसंज्ञक तृतीय कल्पवासिदेवस्य जघन्यमवस्थिति: 'द्वौ' द्विसङ्ख्याको 'जलधी' सागरोपमो भवति, जघन्यायुष एतावन्मात्रत्वात् । यदुक्तं श्रीश्यामाचार्य पादैः- “ सणकुमारे कप्पे देवाणं पुच्छा, गोयमा ! जहन्नेणं दो सागरोषमाई” (प्रज्ञा. प. ४, सू०१०२ / पत्र. १७६-२ १७७ - १ ) इति । तथैव ग्रन्थान्तरेष्वपि । प्रथमाहेन्द्रकल्प देवस्या - Sऽह - " दोण्णि" इत्यादि, 'माहेन्द्रस्य 'द्वावभ्यधिक' माहेन्द्र देवलोकवतिदेवस्य जघन्यमवस्थितिः साधिकौ द्वौ सागरोपमौ भवति, जघन्यायुषस्तावन्मात्रत्वात् । उक्तश्च प्रज्ञापनाचतुर्थपदे - " माहिन्दे कप्पे देवार्ण पुछा, गोया ! जहोणं साइरेगाई दो सागरोबमाइ" ( सू०१०२ / पत्र० १७७- १ ) " इति ।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68