Book Title: Bhavsthiti Part 01
Author(s): Virshekharvijay
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 65
________________ सर्वाः गाथा. सवाल: प. स. अथ दशमं परिशिष्टम् उत्कृष्ट-जघन्यभवस्थितिप्रमाणप्रदर्शियन्त्रम् । (गा.२.१५) ओघत उत्कृष्टभवस्थितिः ३३ सागरोपमाणि, जघन्यभवस्थितिः क्षुल्लकभवप्रमाणा-ऽस्ति । (गा. २) उत्कृष्टप्रमाणम् गतिः इन्द्रियम् कायः वेदः । संज्ञी ३३ सागरोपमाः | नरकौघ., सप्तमनरक. पु. संज्ञि०२ सुरोघ८, पञ्चानुत्तर०८ मंजि० १,३,७,१०,१७,२२सा. क्रमश:प्रथमादि६नरक.६ ३ पल्योपमानि अपर्श.विना तिर्य०४ . ___, , मनु०३ साधिकसागरोपमः । भवनपतिसुर. १ पल्योपमम् व्यन्तरसुर० ज्योतिष्कसुर० २सागरापम सा. २ ईशानसुर० ७ सागरोपमा: सनत्कुमारसुर० माहेन्द्रसुर० ब्रह्मसुर० लान्तकसुर. १७:३१ | महाशुक्रसुरादयः १५ २२००० वर्षाणि एके.,बा.ए.,प.बा.ए.३ पृ.,बा.पृ., प.बा.पृ. ३ दीन्द्रिय ,प.दीन्द्रिय. सा. " सौधर्मसुर० मुनिश्रीवीरशेखरविजयसूत्रिता । दशमपरिशष्टे । सा. ७ LA

Loading...

Page Navigation
1 ... 63 64 65 66 67 68