Book Title: Bhavbhavna Prakaranam
Author(s): Hemchandracharya, Vairagyarativijay
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
भवभावना-१०
vas' सोहम् चित्तगई खेअरो अ रयणवई । माहिंदे अपराजिr पीड़मई आरणे तत्तो ॥ १ ॥ संखो जसमइ भज्जा तत्तो अवराईए विमाणम्मिं । मिरायमई विअ नवमभवे दोवि वंदामि ॥२॥
(हेम. मल.वृत्ति)
इत्यादि प्रसिद्धत्वान्न लिखितम् ।
[द्वादशभावनानामानि]
[मू] भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदहनिव्विण्णाण, वि जायड़ जंतूण कड़या वि॥६॥ [भवभावनानिःश्रेणिं मुक्त्वा च न सिद्धिमन्दिरारोहणम्। भवदुःखनिर्विण्णानामपि जायते जन्तूनां कदाचिदपि॥६॥]
[म्| तम्हा घरपरियणसयणसंगयं सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥ ७॥ [तस्माद् गृहपरिजनस्वजनसङ्गजं सकलदुःखसञ्जनकम्। मुक्त्वार्तध्यानं भावयेत् सदा भवस्वरूपम्॥७॥]
[मू] भवभावणा य एसा, पढिज्जए बारसह मज्झम्मि। ताओ य भावणाओ, बारस एयाओ अणुकमसो॥॥८॥
[भवभावना च एषा पठ्यते द्वादशानां मध्ये।
ताश्च भावना द्वादश एता अनुक्रमशः॥८॥]
[मू] पढमं अणिच्चभावं', असरणयं एगयं च ' अन्नत्तं । संसार म चिय, विविहं लोगस्सहावं च ॥९॥ [प्रथममनित्यभावमशरणकमेकतां चान्यत्वम्। संसारमशुभकमेव विविधं लोकस्वभावं च॥९॥]
[मू] कम्मस्स आसवं संवरं च निज्जरण मुत्तमे य गुणे । जिणसासणम्मि" बोहिं, च दुल्लहं चिंतए मइमं ॥१०॥
३
[कर्मणः आश्रवं संवरं च निर्जरणमुत्तमाँश्च गुणान्।
जिनशासने बोधिं च दुर्लभां चिन्तयेत् मतिमान्॥१०॥]
[अव] एतासु द्वादशभावनासु मध्ये पञ्चमस्थाने संसारभावना सम्पठ्यते। सा चेह विस्तरतोऽभिधास्यते । तत्प्रसङ्गतः सङ्क्षेपेणैव शेषा अपि इति गाथात्रयार्थः॥८॥९॥१०॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 248