________________
भवभावना-१०
vas' सोहम् चित्तगई खेअरो अ रयणवई । माहिंदे अपराजिr पीड़मई आरणे तत्तो ॥ १ ॥ संखो जसमइ भज्जा तत्तो अवराईए विमाणम्मिं । मिरायमई विअ नवमभवे दोवि वंदामि ॥२॥
(हेम. मल.वृत्ति)
इत्यादि प्रसिद्धत्वान्न लिखितम् ।
[द्वादशभावनानामानि]
[मू] भवभावणनिस्सेणिं, मोत्तुं च न सिद्धिमंदिरारुहणं । भवदहनिव्विण्णाण, वि जायड़ जंतूण कड़या वि॥६॥ [भवभावनानिःश्रेणिं मुक्त्वा च न सिद्धिमन्दिरारोहणम्। भवदुःखनिर्विण्णानामपि जायते जन्तूनां कदाचिदपि॥६॥]
[म्| तम्हा घरपरियणसयणसंगयं सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं, भावेज्ज सया भवसरूवं ॥ ७॥ [तस्माद् गृहपरिजनस्वजनसङ्गजं सकलदुःखसञ्जनकम्। मुक्त्वार्तध्यानं भावयेत् सदा भवस्वरूपम्॥७॥]
[मू] भवभावणा य एसा, पढिज्जए बारसह मज्झम्मि। ताओ य भावणाओ, बारस एयाओ अणुकमसो॥॥८॥
[भवभावना च एषा पठ्यते द्वादशानां मध्ये।
ताश्च भावना द्वादश एता अनुक्रमशः॥८॥]
[मू] पढमं अणिच्चभावं', असरणयं एगयं च ' अन्नत्तं । संसार म चिय, विविहं लोगस्सहावं च ॥९॥ [प्रथममनित्यभावमशरणकमेकतां चान्यत्वम्। संसारमशुभकमेव विविधं लोकस्वभावं च॥९॥]
[मू] कम्मस्स आसवं संवरं च निज्जरण मुत्तमे य गुणे । जिणसासणम्मि" बोहिं, च दुल्लहं चिंतए मइमं ॥१०॥
३
[कर्मणः आश्रवं संवरं च निर्जरणमुत्तमाँश्च गुणान्।
जिनशासने बोधिं च दुर्लभां चिन्तयेत् मतिमान्॥१०॥]
[अव] एतासु द्वादशभावनासु मध्ये पञ्चमस्थाने संसारभावना सम्पठ्यते। सा चेह विस्तरतोऽभिधास्यते । तत्प्रसङ्गतः सङ्क्षेपेणैव शेषा अपि इति गाथात्रयार्थः॥८॥९॥१०॥