Book Title: Bhashya Trayam
Author(s): Devendrasuri
Publisher: Ashapuran Parshwanath Jain Gyanbhandar
View full book text
________________
साक्षात् श्रीअम्बिकादेवी, परिकरादिमण्डिता । सरस्वती तथा देवी, देवी पद्मावती तथा ॥ १० ॥ विराजतेऽत्र चैत्ये तु, लक्ष्मीदेव्यपि भासुरा । सच्छिल्पमयभावेन, जीवद्रूपस्मृतिप्रदा ॥ ११ ॥ प्रातिहार्यैर्युतं रम्यं, मङ्गलप्रतिमात्रयम् । यक्षिणीयक्षमूर्तिश्च, दिक्पालमूर्तिरेव च ॥ १२ ॥ मण्डोवरेऽत्र सच्चैत्ये, द्वादशापि सरस्वती । राजते राजतेजोभि-जिनसेवापरायणाः ॥ १३ ॥ रूप्यकिङ्किण्य आरम्याः, कलयन्ति कलाऽऽरवम् । चैत्यध्वजनिबद्धास्तु, जिनगीतिसुगायिकाः ॥ १४ ॥ श्वेतपुष्पसहस्तैर्हि, महापूजाऽभवद्विभोः । शुद्धगोघृतदीपैश्च, सदुद्योतोऽभवन्निशि ॥ १५ ॥ देवविमानयन्त्रेण, पुष्पवृष्टिस्तथाऽद्भुता । भूता जनमनःकक्षे, चमत्कारकरी परा ॥ १६ ॥ परमोऽभूज्जगन्नाथ-पञ्चकल्याणकोत्सवः । प्रतिदिनं नवैर्नूनैः, प्रसङ्गैरुपशोभितः ॥ १७ ॥ रथयात्रेह दीक्षाया, निर्गता त्रिजगद्विभोः । जनितनयनानन्दै, कुतुकानां शतैः शतैः ॥ १८ ॥ वर्षीदानं विभोर्जातं, रूप्यमुद्रादिकैर्धनैः । प्रवरैः सिंचयैश्चापि, पात्रप्रभृतिभिस्तथा ॥ १९ ॥ सङ्घभोजनभक्तिश्च, जाता द्रव्यैर्वरैरिह । प्रवरेण सुभावेन, प्रधानो भाव एव यत् ॥ २० ॥ पञ्चशताधिकास्तत्र, त्रिसहस्रमिता जनाः । भुक्तवन्तो महाप्रीति-कारकं प्रीतिभोजनम् ॥ २१ ॥ १. अभिनवैः । २. वस्त्रैः ।
भाष्यत्रयम्

Page Navigation
1 ... 59 60 61 62 63 64 65 66