Book Title: Bharatiya Darshanoma Mokshavichr
Author(s): Nagin J Shah
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 15
________________ Gર ભારતીય દર્શનોમાં મોક્ષવિચાર ५७. आद्यस्तु मोक्षो ज्ञानेन...द्वितीयो रागादिक्षयादिति...कर्मक्षयात तृतीयं व्याख्यातं मोक्षलक्षणम् । योगवार्तिक, ४.२५-४.३२ ५८. यद्यपि पुरपश्चिन्मात्रोऽविकारी तथापि बुद्धेविषयाकारवृत्तीनां पुरुपे यानि प्रतिबिम्बानि तान्येव पुरुषस्य वृत्तयः, न च ताभिः अवस्तुभूतामिः परिणामित्वं स्फटिकस्येवातत्त्वतोऽन्यथाभावात् । योगवातिक, १.४ ५८. सांख्यप्रवचनभाष्य १.१ ६०. परमाणोरिव वृत्त्यतिरिक्तानां प्रतिबिम्बसमर्पणासामर्थ्यस्य फलबलेन कल्पनात् । योगवार्तिक, १.४ ११. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम् , स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । योगसूत्र,४.३४ १२. कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः। योगभाष्य १.२४. ६३. नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योमवती (चौखम्बा, १९३०) पृ. ६३८ १४. समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव । कन्दली पृ. ६९२ ६५. यदि मुक्तात्मानः पाषाणतुल्यजडास्ताहि कथं तत्र दुःखनिवृत्तिव्यपदेशः ? ११. न हि ‘पाषाणो दुःखान्निवृत्तः' इति केनापि प्रेक्षावता व्यपदिश्यते । दुःखसंभव एव हि दुःखनिवृत्तिनिर्दिष्टुमर्हति । ६७. न, दुःखार्तानां तदभाववेदनमभिसन्धायैव तज्जिहासादर्शनात , कथमन्यथा देहमपि जह्यः। आत्मतत्त्वविवेक (चौखम्बा ११४०) पृ. ४३८ ६८. न्यायभाष्य १. १. २ ६. न्यायसार पृ. ५९४-९८ (१३६शनप्राशनप्रतिष्ठान, पासी , १८६८). ७०. किं पुनस्तन्मिथ्याज्ञानम् ? अनात्मन्यात्मप्रहः । न्यायभाष्य ४. २.१ ७१. तत्त्वज्ञानं खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् । न्यायभाष्य १.१.२ ७२. यदा तु तत्त्वज्ञानाद् मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयन्ति । न्यायभाष्य १.१.२ ७3. न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र ४.१.६४ ७४. सोऽयमध्यात्म बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते । न्यायभाष्य ४.१.६४ ७५. ...सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त इति । न्यायभाष्य ४.१.६४ * ...अनन्तानां कथमेकस्मिन् जन्मनि परिक्षय इति चेत् । कन्दली पृ. ६८७ ७६. न, कालानियमात् । कन्दली पृ. ६८७ ७७. यथैव सावत् प्रतिजन्म कर्माणि चीयन्ते, तथैव भोगात् क्षीयन्ते च । कन्दली पृ. ६८७ ७८. योगी ही योगद्धिसिद्धथा...निर्माय तदुपभोगयोग्यानि...तानि तानि सेन्द्रियाणि शरीराणि, __ अन्तःकरणानि च मुक्तात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुप. भोगेन कर्मणां क्षयः । न्यायमञ्जरी, भा. २, पृ. ८८ ७१. प्रवृत्त्यपाये जन्मापैति । न्यायभाष्य १.१.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16