Book Title: Bharatiya Darshanoma Mokshavichr
Author(s): Nagin J Shah
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf

View full book text
Previous | Next

Page 14
________________ નગીન જી. શાહ ३९. तत्वार्थसूत्र ९.१-८ ३७. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । तत्त्वार्थसूत्र १.१. ३८. तत्वार्थ सूत्र (५. सुसासनी गुन राती व्याख्या साथै ) सूत्र १.९. ३८. सकषायाकषाययेोः साम्परायिकेर्यापथयेाः । तत्त्वार्थसूत्र ६.५ (५ सुसासनी गुभराती વ્યાખ્યા સાથે) ४०. प्रभास्वरमिदं चित्तं प्रकृत्याऽऽगन्तवो मलाः । प्रमाणवार्तिक १.२१० ४१. चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैविनिर्मुक्तं भवान्त इति कथ्यते । तत्त्वसंग्रहपञ्जिका (प्र. १०४) भां मौद्धायार्य उभुतશીલે ઉદ્ધૃત કરેલ પ્રાચીન બૌદ્ધ શ્લોક. ४२. शान्तरक्षित तत्त्वसंग्रहमा (५. १८४ ) स्पष्टपणे या प्रमाणे यावे. ४३. जैन विद्वान अस पोताना 'तत्त्वार्थराजवार्तिक'मां प्रभाषे मौद्ध निर्वाणुने समन्नवेस छे. ४४. मिलिन्दपण्ड (V. Trenckner London 1880) अ. २ पृ. २५-२८ ४५. कम्मस्स कारको नत्थि विपाकस्स च वेदका । सुद्धधम्मा पवत्तन्ति एवेतं सम्मदस्सनं । विसुद्धिमग्ग अ. १९ ४९. दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काचिद् विदिशं न स्नेहक्षयात् केवलमेति शान्तिम् ॥ सौन्दरनन्द, १६.२९ ૭૧ ४७. द्विविधं निर्वाणमुपवर्णितम्-सोपधिशेषं निरुपधिशेषं च । तत्र निरवशेषस्य अविद्यारागादिकस्य शगणस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते ।... उपधिशब्देन... पश्चोपादानस्कन्धा उच्यन्ते ।... सह उपधिशेषेण वर्तत इति सोपधिशेषम् । तच्च स्कन्धमात्रकमेव केवलम्...। यत्र तु निर्वाण स्कन्धमात्रकमपि नास्ति तन्निरुपधिशेषं निर्वाणम् । माध्यमिकवृत्ति, पृ. ५१९ ४८. क्लेशकर्माभिसंस्कृतस्य सन्तानस्याविच्छेदेन प्रवर्तनात् परलोके फलप्रतिलम्भोऽभिधीयते । बोधिचतारपञ्जिका ( बिब्लिओथेका इंडिका ) पृ. ४७३ । । शान्तरक्षितत तत्त्वसमां ક કુલસંબંધપરીક્ષા નામનુ" પ્રકરણ. ४८. यो मौद्धधर्मदर्शन, पृ. १२-११८ ५०. सांध्यारिडा, १२ ५१. सदा ज्ञातावित्तवृत्तयस्तत्प्रभोः पुरुषस्य...। योगसूत्र ४.१८ ५२. तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ? तदा द्रष्टुः स्वरूपेऽवस्थानम् । योगसूत्र १.३ ( भाष्योत्थानिकासहित) 43. यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्बं स्वीकार्यम् । योगवार्तिक, १.४ ५४-५५. तल्लाभाद् ( - विवेकज्ञानलाभाद्) अविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृतौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात्। यस्माद् विपर्ययो भवस्य कारणम् । नहि क्षीणविपर्ययः कश्चित् केनचित् क्वचित जातो दृश्यत इति । योगभाष्य ४.६० ५६. सांख्यकारिका, ६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16