Book Title: Bhaktamara Darshan
Author(s): Rajyashsuri
Publisher: Jain Dharm Fund Pedhi Bharuch

View full book text
Previous | Next

Page 433
________________ ... श्री भक्तामर स्तोत्र... भक्तामर-प्रणत-मौलि-मणि-प्रभाणा मुद्योतकं दलित-पाप-तमो-बितानम् । सम्यक्-प्रणम्य जिनपाद-युगं युगादा बालम्बनं भवजले पततां जनानाम् ॥१॥ यः संस्तुतः सकल-बाङ्मय-तत्त्वबोधा दुभूत-बुद्धि-पटुभिः सुरलोक-नाथैः । स्तोत्र-जगत्-त्रितय-चित्तहरे-रुदारैः स्तोष्ये किलाहमपि तं प्रथम जिनेन्द्रम् ॥२॥ बुद्ध्या विनाऽपि विबुधार्चित-पादपीट ! स्तोतुं समयत-मति-बिगत-त्रपोऽहम् । वालं विहाय जल-संस्थित-मिन्दु-बिम्ब मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥३॥ वक्तुं गुणान् गुण-समुद्र ! शशाङ्क-कान्तान् कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त-काल-पवनोदत-नक्रचक्र को वा तरीतु-मल-मम्बु-निधि भुजाभ्याम् ॥४॥ सोऽहं तथापि तव भक्ति-वशान्मुनीश ! कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्तः। प्रीत्याऽऽत्म-वीर्य-मविचार्य मृगो मृगेन्द्र नाभ्येति कि निशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहास-धाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मघौ मधुरं विरोति तचारु-चूत-कलिका-निकरेक-हेतुः ॥६॥ त्वत्संस्तवेन भव-सन्तति-सन्निवद्धं पापं क्षणाक्षय-मुपैति शरीर-भाजाम् । आक्रान्त-लोक-मलि-नील-मशेषमाशु सूर्याशु-भिन्नमिव शार्वर-मन्धकारम् ॥७॥ मत्वेति नाथ ! तब संस्तवनं मयेद ___मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनी-दलेषु मुक्ताफल-द्युति-मुपैति ननूद-बिन्दुः ॥८॥ आस्तां तव स्तवन-मस्त-समस्त-दोषं त्वत् संकवाऽपि जगतां दुरितानि हन्ति। दूरे सहस-किरणः कुरुते प्रभव पद्माकरेषु जलजानि विकासमाधि ॥९॥ नात्यद्भुतं भुवन-भूषण ! भूत-नाथ ! भूते-गुणे-भुवि भवन्त-मभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दृष्ट्वा भवन्त-मनिमेष-विलोकनीयं नान्यत्र तोष-मुपयाति जनस्य चक्षुः। पीत्वा पयः शशिकर-युति-दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत् ॥११॥ यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापित-त्रिभुवनैक-ललामभूत !। तावन्त एव खलु तेऽप्यणवः पृथिव्यां ___यत्ते समान-मपरं नहि रूपमस्ति ॥१२॥ वक्त्रं क्व ते सुर-नरोरग-नेत्रहारि निःशेष-निर्जित-जगत-त्रितयो-पमानम् । बिम्बं कलङ्क-मलिनं क्व निशाकरस्य यद्वासरे भवति पाण्डु-पलाश-कल्पम् ॥१३॥ सम्पूर्ण-मण्डल-शशाङ्क-कला-कलाप शुभ्रा-गुणा-त्रिभुवनं तव लङ्घयन्ति । ये संश्रिता-खिजगदीश्वर-नाथमेकं कस्तान-निवारयति सञ्चरतो यथेष्टम् ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि नीतं मनागपि मनो न विकार-मार्गम् । कल्पान्त-काल-मरुता चलिताचलेन किं मन्दरादि-शिखरं चलितं कदाचित् ? ॥१५॥ Jain Education International 2010_04 निघूमवर्ति-रपवर्जित-तैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिता-चलानां । दीपोऽपरस्त्वमसि नाव ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचि-दुपयासि न राहुगम्यः ___ स्पष्टीकरोषि सहसा युगपजू-जगन्ति । नाम्भोधरो-दर-निरुद्ध-महा-प्रभावः सूर्यातिशायि-महिमाऽसि मुनीन्द्र ! लोके ।।१७।। नित्योदयं दलित-मोह-महान्धकार गम्यं न राहु-बदनस्य न वारिदानाम् । विभ्राजते तब मुखाब्ज-मनल्प-कान्ति विद्योतयज्-जगद-पूर्व-शशाङ्क-बिम्बम् ॥१८॥ किं शर्वरीषु शशिना-उहि विवस्वता बा - युष्मन-मुखेन्दु-दलितेषु तपस्सु नाथ !। निष्पन्न-शालि-बन-शालिनि जीव-लोके कार्य कियज्-जलधर-र्जलभार-नौः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृताऽवकाश नैवं तवा हरिहरादिषु नायकेषु। तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काच-शकले किरणाऽऽ-कुलेऽपि ॥२०॥ मन्ये बरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । कि बीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाब! भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।। त्या-मामनन्ति मुनयः परमं पुमांस मादित्य-वर्ण-ममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥२३॥ त्वा-मव्ययं विभु-मचिन्त्य-मसङ्ख्य-मायं ब्रह्माण-मीश्वर-मनन्त-मनङ्गकेतुम् । योगीश्वरं विदितयोग-मनेक-मेकं ___ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः ॥२४॥ बुद्ध-स्त्वमेव विबुधार्चित-बुद्धि-बोधात् त्वं शङ्करोऽसि भुवन-वय-शङ्कर-त्वात् । धाताऽसि धीर! शिवमार्ग-विधे-विधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नम-स्त्रिभुवनाऽऽर्तिहराय नाथ ! तुभ्यं नमः क्षिति-तलाऽमल-भूषणाय । तुभ्यं नम-स्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम-गुण-रशेषैः त्वं संश्रितो निरवकाशतया मुनीश !! दोषै-रुपात्त-विविधाश्रय-जातगः स्वप्रान्तरेऽपि न कदाचिद-पीक्षितोऽसि ॥२७॥ उच्च-रशोक-तरु-संश्रित-मुन्मयूख माभाति रूप-ममलं भवतो नितान्तम् । स्पष्टोल्लसत्-किरण-मस्त-तमो-बितानं बिम्बं रखे-रिव पयोधर-पार्श्ववर्ति ॥२८॥ सिंहासने मणि-मयूख-शिखा-विचित्रे विभ्राजते तव वपुः कनकावदातम् । विम्बं वियद्-विलस-दंशु-लता-वितानं तुड्गोदयाद्रि-शिरसीव सहस्ररश्मेः ॥२९॥ कुन्दा-वदात-चल-चामर-चारु-शोभं विभ्राजते तब वपुः कलधौत-कान्तम् । उयच्-छशाहु-शुचि-निर्झर-वारि-धार मुच्चै-स्तटं सुर-गिरे-रिव शात-कौम्भम् ॥३०॥ For Private & Personal Use Only छत्र-त्रयं तब विभाति शशाङ्क-कान्त __ मुचैः स्वितं स्थगित-भानुकर-प्रतापम् । मुक्ताफल-प्रकर-जाल-विवृद्ध-शोभं प्रख्यापयत्-त्रिजगतः परमेश्वरत्वम् ॥३१॥ उनिद्र-हेम-नव-पङ्कज-पुज-कान्ति पर्युल्लसन्-नख-मयूख-शिखा-भिरामी। पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्यानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ इत्थं यथा तब विभूति-रभूज्-जिनेन्द्र ! धर्मोपदेशन-विधी न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक् कुतो ग्रह-गणस्य विकाशिनोऽपि ॥३३॥ थ्योतन्-मदाबिल-बिलोल-कपोल-मूल मत्त-भ्रमद्-भ्रमरनाद-विवृद्ध-कोपम् । ऐरावताभमिभ-मुद्धत-मापतन्तं दृष्ट्या भयं भवति नो भवदा-श्रितानाम् ॥३४॥ भिन्नेभ-कुम्भ-गलदुज्ज्वल-शोणिताक्त मुक्ताफल-प्रकर-भूषित-भूमिभागः । बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाकामति क्रमयुगाचल-संश्रितं ते ॥३५॥ कल्पान्त-काल-पवनोद्धत-वहिकल्पं दावानल चलित-मुज्वल-मुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुख-मापतन्तं त्वनाम-कीर्तन-जलं शमयत्य-शेषम् ॥३६॥ रक्तक्षणं समद-कोकिल-कण्ठनीलं क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम् । आक्रामति क्रमयुगेन निरस्त-शङ्क स्त्वन्-नाम-नागदमनी हदि यस्य पुंसः ॥३७॥ बल्ग-तुरङ्ग-गज-गर्जित-भीम-नादं आजी बलं बलबता-मपि भूपतीनाम् । उद्यद्-दिवाकर-मयूख-शिखा-पविद्धं त्वत्-कीर्तना-त्तम इवाशु भिदा-मुपैति ॥३८॥ कुन्तान-भिन्न-गज-शोणित-वारिवाह वेगावतार-तरणाऽतुर-योध-भीमे । युद्धे जयं विजित-दुर्जय-जेय-पक्षास् त्वत्पाद-पङ्कज-बना-श्रयिणो लभन्ते ॥३९॥ अम्भोनिधौ क्षुभित-भीषण-नकचक्र पाटीन-पीठ-भय-दोल्बण-बाडवाग्नौ । रगत्तरङ्ग-शिखर-स्थित-यानपात्रा स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ उद्भूत-भीषण-जलोदर-भारभुग्नाः शोच्या दशा-मुपगता ध्युत-जीविताशाः । त्वत्पाद-पङ्कज-रजोऽमृत-दिग्धदेहा मा भवन्ति मकर-ध्वज-तुल्य-रूपाः ॥४१॥ आपाद-कण्ठ-मुरु-शृङ्गल-वेष्टिताङ्गा गाढं बृहन्-निगड-कोटि-निघृष्ट-जड्डाः । त्वन्नाम-मन्त्र-मनिशं मनुजाः स्मरन्तः सद्यः स्वयं विगत-बन्ध-भया भवन्ति ॥४२॥ मत्त-दिपेन्द्र-मृगराज-दबानला-हि सङ्काम-वारिधि-महोदर-बन्धनोत्थम् । तस्याशु नाश-मुपवाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्र-स्त्रज तव जिनेन्द्र ! गुण-निवद्धा भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् । धत्ते जनो य इह कण्ठगता-मजस्रं तं मानतुङ्ग-मवशा समुपैति लक्ष्मीः ॥४४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436